SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra www.kobabirth.org Achanh sagan Gyaan भूतमपेततत्त्वं, दुःखाऽस्पदं जननमृत्युजरोपपत्रम् । संसारबन्धनमनित्यमवेक्ष्य धन्या-ज्ञानासिना तदवभिद्य विदन्ति तस्वम् ॥२३५ ॥ धर्मः प्रोज्झितकैतवः सुविधिना तापत्रयोन्मूलनो-लोकेऽस्मिन्सततं पितेव हितदः संसेवितोजायते । पाथेयं परमं प्रकीर्तितमसौ मोचाऽध्वसंयायिना, तस्मात्सर्वद एष एव मनुजैः संसेव्यतां सर्वदा ॥२३६।। भीमसेनो गुरोर्वाणी, निशम्याऽमृतसोदराम् । हदि सञ्जातवैराग्यो-मुनि नत्वा गृहं ययौ ।। २३७ ॥ भासीच्छीसुखसागरः श्रुततपागच्छाऽऽम्बुजाऽहस्करः, मूरिः श्रीयुतबुद्धिसागरगुय॑त्पादसेवारतः। तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्गो भूपति भीमसेनचरिते पूर्णोऽभवद्द्वादशः ।। २३८ ।। इति श्रीभीमसेननृपचरित्रे द्वादशः सर्गः समाप्तः ॥ १२ ॥ ॥ अथत्रयोदशःसर्गःप्रारभ्यते ॥ तमस्विनीजाततमस्तति यो-निवयंश्चन्द्र इति प्रसिद्धः। चंद्रप्रभुं तं प्रणमामि देवं, सार्वत्रिकं नाशयते तमो यः ॥१॥ भीमसेननरेशोऽथ, धर्माऽऽराधनतत्परः । संसारं तत्वतोजान-असारं सर्वदाऽभवत् ॥२॥ भवोदधौ बुडजन्तु-जातस्यो For Private And Personlige Only
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy