SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भीमसेनचरित्रे । ॥ ७१ ॥ *******0 ++++ www.kobatirth.org. भूषणानि विधापय ।। १५१ ॥ द्वित्राण्यहानि तिष्ठन्तु भूषणानि तवाऽन्तिके । कथयित्वेति गेहं स्वं प्रजापालो ययौ सुधीः ।। १५२ ॥ श्रहान्यष्टौ व्यतीतानि, कामजित्तानि नाऽर्पयत् । निजहस्तगतां ग्रन्थि, कोहि मुञ्चति सच्चरम् ॥ १५३ ॥ विद्युन्मती निजां दासीं, कामदत्ताऽभिषां ततः । संप्रेभ्याऽलङ्कृती: स्वीया, मार्गयामास शुद्धधीः ।। १५४ ।। कुत्रचिन्मोचितान्यासन् भूषणानि मया तव । इदानीं नैव दश्यन्ते, शुद्धिस्तेषां कृता मुहुः ॥ १५५ ।। न जाने क्व गतान्येता- नीति चिन्तापराऽस्महम् । अपाहृतानि केनाऽपि तानि विज्ञायते ध्रुवम् ॥ १५६ ॥ विलचीभूय सा दासी, गत्वा स्वस्वामिनीं जगौ । कूटोत्तरं प्रीतिमती, ददाति हृतभूषणा ।। १५७ ॥ भूषणापहृतिं श्रुत्वा भृशं दुःखेन पीडिता । विद्युन्मती स्वमर्त्तारं, तद्वृत्तान्तं न्यवेदयत् ॥ १५८ ॥ प्रजापालेन तच्छुद्धि बहुधा कारिता स्वयम् । तथाऽपि स्वप्रियाप्रेम्णा, कामजित्तानि ददौ ॥ १४६ ॥ अहो ! स्त्रीवशतां याता - बुद्धिमन्तोऽपि मानवाः । कान्यकृत्यानि कुर्वन्ति नैव निन्द्यतमानि हि ॥ १६० ॥ वसुभृतिबुद्धिधना - भिधानौ सुहृदावुभौ । नृपतेर्भूषणादाने, साचीभूतौ बभूवतुः ।। १६१ ।। तावपि नृपतेः पचं, समादाय विचक्षणौ । तुष्णींभावं शुभं मत्वा, किञ्चिन्नैवोचतुस्तदा ॥ १६२ ॥ प्रजापालस्ततोजझे, विषण्णोभार्यया सह । कामदचाऽपि तद्वृत्तं विदित्वा विह्वलाऽभवत् ।। १६३ ।। हा हा ! ज्येष्ठोऽपि मद्राता, मामवञ्चयदन्यवत् । वसुदत्ताप्रणुनाsपि राज्ञी नादादलङ्कृतीः ॥ १६४ ॥ विश्वासघातजस्तेषां कर्मबन्धस्तदाऽजनि । स्वल्पोऽप्याचरितोदोषो जनयेद्द: सहाऽऽपदम् ॥ १६५ ॥ अथाऽन्यदाऽऽगमत्र, विहरन्मुनिपुङ्गवः । वन्दितुं तं नराधीशः, कामजित्सप्रियो ययौ ॥ १६६ ॥ विधिवत्प्रणिपत्योर्वी-पतिः सद्गुरुपादयोः । भक्तिनम्रशिराः श्रोतुं न्यषीदद्धर्मदेशनाम् ॥ १६७ ॥ मुनीन्द्रेय समारब्धा, For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandir 9319++++****93++ द्वादशः सर्गः । ॥ ७१ ॥
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy