SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Acharya hisagarsun Gyaan थी द्वादशा समः। मीमसेनचरित्रे। ॥६८॥ भवार्णवविशोषिणीम् ॥ ४६ ॥ मानुषत्वादिसामग्री, प्रतिपद्य सुदुर्लभाम् । भव्यो भव्यजनैरत्र, विधेयो विधिना वृषः ॥५०॥ स च हिंसाषाऽदत्त-मैथुनत्यागतो भवेत् । परिग्रहपरित्यागा-जायते चाज्यथा न वै ॥ ५१॥ यः सुधीः साधयत्येतं, धर्म सर्वसुखप्रदम् । वितृष्णः स्वर्गमोक्षस्य, सुखं तस्य करस्थितम् । ५२ ।। यस्तु हिंसादिपापेषु, रक्तः स्यात्सततं कुधीः । नरकादिभवं प्राप्य, पीब्यते स पुनः पुनः ॥ ५३॥ समाकर्य मुनेर्वाचं, श्रोत्रयोः स सुधासमाम् । शशंसतुपाऽमात्यौ, मुनि ज्ञाननिधि मुदा ।। ५४ ॥ वन्दित्वाऽथ मुनि भक्त्या, समारूढतुरङ्गमौ । निजधाम व्रजन्तौ तौ, च्युतमार्गों बभूवतुः॥ ५५ ॥ तावदेव दिवानाथो-जगामाऽस्तं श्रमादिव । तमस्विनी तमोव्याप्ति, कल्पयामास सर्वतः ॥ ५६ ॥ दृष्टिरोधकरी रात्रि, तां तत्रैव निनीषया । तस्थतुस्तौ नृपामात्यौ, चणं निद्रामवापतुः ॥ ७ ॥ निशीथे रोदनं श्रुत्वा, दीनाचरमदीनधीः । भूपतिः सचिवं प्राह, कुतोऽयं रोदनध्वनिः ॥ ५८ ॥ कौतुकाऽऽक्रान्तचेतस्की, तद्धनेरनुसारतः ! वजन्तावग्रतोदीव्य-मद्राष्टा कालिकाऽऽलयम् ॥ ५९ ॥ देव्यग्रे मान्त्रिकः कश्चित् , क्रूरकर्मपरायणः । परिव्राजक पाराद्धं, निजविद्या स्थितोऽधमः ॥ ६० ॥ तदने दीप्यमानानि-ज्वालं कुण्डमवेक्ष्य तौ । जग्मतुस्तत्र वेगेन, तदकृत्यबुभुत्सया ॥ ६१ ॥ उपकुण्डं स्थिता नारी, दृष्टा ताम्यां सुलक्षणा । भयाऽऽक्रान्तमुखी दीन-स्वरेण रुदती भृशम् ॥ ६२ ॥ तस्याऽधमस्य दुष्टत्वं, वीक्ष्य रुष्टोऽभवन्नृपः । विजिगाय महाक्रूरं, निजविक्रमतः चणात् ॥ ६३ ।। मोचयामास दीनाऽऽस्या, वनितां तां नृपोत्तमः । परकार्यरता वीरा-गखयन्ति हि नो भयम् ॥६४॥ वैतात्यस्योत्तरश्रेण्याः , स्वामी मदनबेगकः । विद्याधरस्तदाऽऽगच्छत् , स्वप्रियाशुद्धिहेतवे ॥६शा बनमालां प्रियां स्वीयां, विलोक्य मुदिताऽऽशयः । नृपाऽमात्यो ॥६ ॥ For Private And Personale Only
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy