SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan देवी, ज्ञातं त्वदीयचेष्टितम् । दृष्ट्वा चन्द्रमसं कस्या-मानसं रज्यते नहि ॥५१॥ देवी प्राह ततो दासीं, कोऽसौ पुरुषशेखरः। मम चित्तहरो जले, रूपलावण्यसेवधिः॥५२॥ सङ्गमेन विना चास्य, हृदयं मे विदीयते । यो यस्य वल्लभश्चित्ते, तं विना न रतिर्भवेत् ॥ ५३॥ सर्व गीतं विलपितं, सर्व नृत्यं विडम्बितम् । सर्वालंकृतयो भाराः, सर्वे कामाच दुःखदाः ॥ ५४॥ ततो देवी बभाषे तां, किनामाऽयं पिताऽस्य कः । चन्द्रो वा किमनङ्गोयं, देवो वा धरणीतले ॥ ५५ ॥ ततश्चेव्यवदद्देवि ? मां तत्र प्रेषय क्षणात् । ज्ञात्वा तदीयवृत्तान्तं, कथयामि पुरस्तव ॥ ५६ ॥ देव्या विसर्जिता सापि, गृहीतार्था समा गमत् । कथयामास तद्वृत्तं, वार्ताऽऽलापविचषणा || ५७ ॥ पुरेऽस्मिन् श्रिधरस्याऽस्ति, सार्थवाहस्य पुत्रकः । ललिA ताङ्गाभिधोरूप-बलवीर्यसमन्वितः ॥ ५८ ॥ इति चेटीवचः श्रुत्वा, राजी तामवदत्पुनः । सखि ? मद्धृदयं दृष्ट्वा, तं धृति याति न क्वचित् ॥ ५९॥ न सुजनवचनं हि निष्ठुरं, न दुरधिगन्धवहं महोत्पलम् । न युवतिहृदये च धीरता, नृपतिजने चन सौहृदं स्थिरम् ॥६०॥ चेटी प्राह ततो देवि ? मा विषादं त्वमावह । आनयामि त्वदिष्टं द्राग् , केनाप्यत्रातमेव तम् *॥६१ ॥ पुनर्देव्या तयाऽमाणि, शरीरस्यास्य रक्षणम् । त्वदायत्तं ध्रुवं मन्ये, मदिष्टकार्यसाधिके ।। ६२ ॥ प्रोमित्यु क्त्वा गता साऽपि, लेख संदेशकं तथा । गृहीत्वा ललिताङ्गस्य, सन्निधौ विनयान्विता ॥ ६३ ॥ दर्शनाजनितश्चित,विकारो विनिवेदितः । देव्यास्तयाकुमारश्च, वाचयामास लेखकम् ॥ ६४॥ लेखसारं विदित्वा स, चिन्तयामास चेतसि । अहो ? कामदशा लोके, कामिनी प्राणहारिणी ॥६५॥ यतः-प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश । तत्रा-11 ऽऽद्यायां भवेचिन्ता,-ऽपरस्यां सङ्गमस्पृहा ।। ६६ ॥ तृतीयायां तु निश्वास-श्वतुर्या तु स्मरज्वः । देहे दाहश्च पञ्चम्यां, For Private And Personlige Only
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy