SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ++******+**** www.khatirth.org साधर्मिकाणां वात्सन्यं, धर्मोपकरणानि च । शासनस्य प्रभावश्च चकार मुदिताऽऽशयः ॥ १८५ ॥ धर्मशालाऽनशालाख, सर्वत्र स्थापिता मुदा । याचकेभ्यो धनं प्रादा-दनवनमनर्गलम् ॥ १८६ ॥ मारीपटहस्तेन, दापितो धर्मबुद्धिना । राज्यलक्ष्मी फलं ह्येत - दयाधर्मप्रवर्त्तनम् ॥ १८७ चौर्यादिसप्तव्यसनानि सद्यः पलाय्य जग्मुः कचन प्रदेशे । भीतानि किं भूमिपतेः प्रभावा - च्छ्रिभीमसेनस्य समूहितानि ॥ १८८ ॥ प्राखैरप्युपकुर्वाणो, जनताहितकाम्यया । पुत्रवत्पालयामास, प्रजाः शुद्धमना नृपः ॥ १८९ ॥ आसीच्छ्रीसुखसागरः श्रुततपागच्छाम्बुजाऽहस्करः, सूरिः श्रीयुतबुद्धिसागरगुरुर्यत्पाद सेवारतः । तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्वोऽगादशमोऽतिरम्यचरिते श्री भीमसेनीयके ।। १९० ।। इति श्री भीमसेननृपचरित्रे दशमः सर्गः समाप्तः ॥ अथैकादशसर्गः प्रारभ्यते ॥ श्रेयः संतनुते सुखं जनयते दूरीकरोत्यापदं, सौभाग्यं प्रददाति कीर्त्तिममलां विस्तारयत्यञ्जसा । ध्यातं यच्चरणाम्बुजं भवभयं चण्डं क्षिणोत्यङ्गिनां स श्रीमान्वृषभप्रभुः शिवकरः सर्वत्र संजायताम् ॥ १ ॥ For Private And Personal Use Only Acharya Shri Kaissagarsun Gyanmand *****************++++++
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy