________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
भूपती भूरिमोदतः । दीव्यवस्त्रयुगं हार-मन च सुरोददौ ॥८६॥ मायां संहृत्य स्वां देवः, प्रणम्य भूपतिं ययौ । स्वर्ग भूपश्च स्वस्थानं, जग्मिवान् विकसन्मुखः ।।८७॥ तत्र तं भूपति नन्तु,-मुपहारकरा नृपाः । आययुनिजसेनाभिः, साकं विनयवामनाः ।।८।। गजाऽश्वरथसंपद्भि,-भेंजिरे तं मुदान्विताः । पुण्यवन्तोहि सर्वत्र, सेव्यन्तेऽचकिमद्भुतम् ।।८९॥ चतुरङ्गबलं तस्य, परां वृद्धिमुपागमत् । दिवसे दिवसे शुद्ध-पचे चन्द्रकला यथा ॥९॥ इत्थंसैन्यसमायुक्तो-भीमसेननरेश्वरः । यावदधेपथं प्राप्त-स्तावद्राजगृहात्पुराव ॥९१ ।। हरिषेणनपादेशा-दागतास्तत्र सेवकाः । विलोक्य घोरसैन्यश्च, बभवश्वकिता भृशम् ।। ९२ ॥ युग्मम् ॥ कस्येदं दलमायातं ? कं देशश्च यियासति ? पपृच्छु: सैनिकानेवं, हरिषेणपदातयः ॥ ९३ ।। भीमसेननरेशस्य, सुभटः कश्चिदुद्धतः । प्रोवाचेति भटा ? यूयं, शृणुध्वं सुसमाहिताः ॥ ९४ ॥ राजगृहपुराधीश-भीमसेननरेशितुः । जानीध्वं कटकं प्राप्त, राज्यग्रहणहेतवे ॥ ९५ ॥ विजयसेनभूपः श्री-भीमस्य शालिकापतिः । चितिप्रतिष्ठाधिपति,-रागतोऽस्ति चमूवृतः ॥ ९६ ॥ देवसेनकेतुसेनौ, कुमारौ भूरिविक्रमौ । भीमभूपाङ्गजी साचा-द्वीरमृर्तीव राजतः ॥ ९७॥ निशम्यैतद्वचो दूता, बद्धकक्षा: समाकुलाः। राजगृहं समभ्येत्य, तवृत्तान्तं व्यजिज्ञपन् ।। ९८ ।। तोक्तिं तां महामात्या-हरिषेणनराधिपम् । समाचख्युः समासीनं, राज्यकांक्षा हि कीदृशी ॥ ९९ ॥ श्रुत्वैतद्धरिषेणभूपतिरभूनिष्पन्नसर्वार्थकः, संप्राप्येव निधानमार्समनुजः प्रक्षीणचिन्ताचयः । सर्वाङ्गेषु दधत्प्रमोदलहरी कामं प्रजारचणे, निवृत्ति समियाय सत्त्वरमसौ सञ्जातरोमाऽऽवलिः ॥१००॥ तदानीं हरिषेद्योऽपि, पदातिर्मीलनाय च । भ्रातुः सोऽभवत्ताव-सचिवैर्विनिनारितः ॥१०१॥ विचारित कार्यमुपैति सिद्धि-माकस्मिकं नैव फलं प्रदत्ते । तस्मात्सुचिन्त्याऽऽचरितं हि लोके, भवेद्धितायो
For Private And Personlige Only