SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૯૫ " भावहिंसां विना द्रव्य - हिंसया भवबन्धनम् नाऽस्ति तत्तु परिज्ञाय, भवन्तु स्वोपयोगिनः ॥ ३०९ ॥ कर्मबन्धनमुक्त्यर्थ, माऽऽत्मनस्त्वं दयां कुरु आत्मज्ञानेन स्वाsन्यानां दया सत्या प्रकाशते ॥ ३९०॥ दयां हिंसां न जानाति, मिथ्यादृष्टिरबोधतः दयां हिंसा च जानाति, सम्यग्दृष्टिः सुबोधतः ॥ ३११ ॥ सम्यज्ज्ञानी विजानाति, दयां हिंसां च बुद्धितः कुत्र दयाप्यहिंसा स्यात्, हिंसाऽपि कुत्रचिद्दया ।। ३१२ ॥ कुत्रचिद्बाह्यतोहिंसा, काययोगेन संभवेत्, तथापि भक्तिसेवा, रहिंसा चान्तरा यतः ॥ ३१३॥ सदेवगुरुसंघस्य, रक्षणार्थं च बाह्यतः दोषे सति महाधर्मो, जायन्ते बहुनिर्जराः ॥ ३१४॥ कायेन नैव हिंसाsपि, रागद्वेषादिमोहतः मानसिका भवेडिंसा, चाऽन्यघातविचारतः ||३१५॥ आन्तरा भावहिंसाऽस्ति, द्रव्यहिंसा तु बाह्यतः गीतार्थगुरुबोधेन, स्वाधिकारा दयां कुरु ॥ ३१६॥ प्रमादयोगतो हिंसा, स्वाऽन्यप्राणविनाशनात् हिंसाया लक्षणं ह्येत, त्तत्त्वार्थसूत्र भाषितम् ॥३१७॥ सम्यग्दृष्टियुता जैनाः सम्यग्दृष्टिगुणस्थिताः अविरताश्च हिंसाथै, रहिंसादिप्रकांक्षिणः ॥ ३१८॥ हिंसादौ दोषमन्तारो, हिंसादिदोषहानये उद्युक्ता हि दयालुन, रक्षार्थं ते प्रवर्त्तकाः ॥३१९॥ अणुव्रतधरा जैनाः श्रावका द्रव्यभावतः अणुभङ्गेन जीवानां, निरपराधिदेहिनाम् ॥ ३२० ॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy