SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ संसह्यकोटिदुःखानि, विश्वदयाविवृद्धये, प्रवर्तन्तां सदा लोकाः साधवः सत्ययोगिनः ॥२५॥ साधवः प्रभुवत्पूज्या, हिंसादिपापवर्जिनः सेवाभक्तिश्चकर्तव्या, चाऽहिंसाधर्मियोगिनाम् ॥२२६॥ हलव्याघ्रादितोरक्ष्याः क्षत्रियैः पशुमानवाः क्षत्रियाणां स्वधर्मोऽस्ति, साधुब्राह्मणरक्षणम् ॥२२७॥ क्षत्रियाणां स्वधर्मोऽस्ति, गोसतीबालरक्षणम् निरपराधिजीवानां, निःशस्त्राणां च रक्षणम् ॥२२॥ क्षत्रियाणां च कर्तव्यं, न्यायात्संघादिरक्षणम् राज्यभूम्यादिसंरक्षा, घोरापराधिदण्डनम् ॥२२९॥ मृगयापापखेलादि,-हिंसाकर्मत्यजन्तिते अहिंसाधर्मिरक्षा क्षत्रिया उपयोगिनः ॥२३०॥ अहिंसाधर्मबोधार्थ, ब्राह्मणा उपयोगिनः । पशुमांसादिभोक्तारो, ब्राह्मणा अपि राक्षसाः ॥२३१॥ सुरामांसप्रहिंसाय, ब्राह्मणानैवकर्मतः दयासत्यादिधर्मैश्च, ब्राह्मणा धर्मिणः स्मृताः ॥२३२॥ गवांसंपालनाद्वैश्या, अहिंसाधर्मसाधकाः पशुपालनकृष्यादि, कर्मिणश्चदयालवः ॥२३३॥ व्यापारादिप्रवृत्तिषु, दयाद्ध्या प्रवर्तकाः अहिंसाधर्मवृद्ध्यर्थ, धर्मशालादिकारिणः ॥२३४॥ भूपानां च स्वधर्मोऽस्ति, न्यायात् प्रजादिपालनम् ; साधूनां च गवादीनां, रक्षणं हिंस्रदण्डनम् ।.२३५॥ धर्मिणां रक्षणंनीत्या, चोरापराधिदण्डनम् अहिंसाधर्मिणोवृद्धिः कार्याच दोषवजनम् ॥२३६॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy