SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जनानांभक्षणा) न, पशुपक्ष्यादयः खलु: एवंभगवता प्रोक्तं, महावीरेण रक्षिणा ॥१४२॥ सात्त्विकान्नैःफलैर्दुग्ध, भोजनपानयोगतः जीवन्तिधर्मिणः सन्तो, भक्ता जैनाश्चमुक्तये ॥१४॥ वैरत्यागोभवेन्नून, महिंसापूर्णसिद्धितः अहिंसापरमोधर्मः सर्वथायोगसिडिकृत् ॥१४४॥ सम्यग्दृष्टिजनस्याऽस्ति, सम्यजज्ञानंच सद्दया, अहिंसाप्राप्तये सम्यज,-ज्ञानस्य सत्यहेतुता ॥१४॥ अहिंसातोजगन्मैत्री, शुद्धप्रेम प्रकाशते; चित्तशुद्धिर्भवेत्तेन, मोहरोधः प्रजायते ॥१४६॥ ज्ञानादिकगुणानांच, प्राकट्धं चाऽऽत्मशुद्धता मोहादीनांक्षयःपूर्णः भवेद्भावदयाबलात् ॥१४७॥ देशतोविरतानांतु, हिंसानाशोऽस्तिदेशतः सर्वतोविरतानांतु हिंसात्यागस्तु सर्वतः ॥१४८॥ अप्रमत्तमुनीनांतु,-पूर्णदयाऽस्तिभावतः ज्ञानध्यानादिलीनाना, महिंसायोगसिद्धयः॥१४९॥ हिंसावुद्धिविनानैव, हिंसायाः कर्मबन्धनम् हिंसायाः परिणामेन, कर्मबन्धो भवेत्खलु ॥१५॥ सम्यग्दृष्टिमतांनणां, द्रव्यतोभावतोदया, मिथ्याष्टिमनुष्याणां द्रव्यदयाऽस्तिबाह्यतः ॥१५१॥ सम्यग्दृष्टिमतांनृणां, सम्यग्दृष्टिबलात्खलु: भवेद्भावद्यासत्या, सर्वकर्मविनाशकृत् ॥१५२॥ द्रव्ययातउत्कृष्टाऽ, नन्तगुणोत्तमाशुभा भावतोऽस्तिदयासत्या, सर्वथामुक्तिदायिनी ॥१५३॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy