SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५ प्रमत्तयोगतःप्राण-, नाशाहिंसा प्रजायते हिंसायाः परिणामेन, स्याडिसाकर्मबन्धनम् ॥७॥ अहिंसापरिणामेन, भवेदाऽऽत्माह्यहिंसकः हिंसावुद्धिविनाधर्म-कार्येणशुद्धिराऽऽत्मनः ॥७॥ अल्पदोषो महाधर्मों, बहव्यश्च निर्जरा यतः कर्तव्यं धर्मकार्यतद्, दयावद्भिर्विवेकिभिः ॥७२॥ अन्यायेनभवेडिंसा, न्यायेन सद्दया भवेत् : दयाऽस्तिब्रह्मचर्येण, हिंसाऽस्तिव्यभिचारतः ॥७३॥ दयायाश्चविचारेण, प्रवृत्त्या पुण्यबन्धनम् हिंसायाश्चविचारेण, प्रवृत्त्या पापबन्धनम् ॥७४॥ क्रियमाणेषुकार्येषु, दयादृष्टिप्रधारिणः पापकर्म न बध्नन्ति, शुद्धोपयोगिदेहिनः ॥७॥ मैत्रीभावेन जीवेषु, दयाधर्मःप्रवर्धते प्रमोदभावयोगेन, स्वाऽन्यहिंसाप्रवर्जनम् ॥७६॥ माध्यस्थ्यभावयोगेन, द्रव्यतोभावतोदया: भवेनिजाऽऽत्मनः शुद्धि, रहिंसा स्वाऽन्यदेहिनाम् ॥७॥ निजाऽऽत्मनोभवेडिसा, रागद्वेषकषायतः साम्येन स्वाऽन्यजीवाना, महिंसा जायते खलु ॥७८॥ अहिंसाजायतेशुद्ध,-प्रेम्णाच संयमेन वै स्वाऽन्याऽऽत्मनां प्रशुड्यर्थ, सामायिकंसमाचर ॥७९!। देशविरतियोगेन, देशहिंसा विनश्यतिः सर्वविरतियोगेन, सर्वहिंसा विनश्यति ॥८॥ आरम्भश्चसमारम्भो, द्रव्याहंसादिवर्धकाः निरारंभतया हिंसा, नश्यति द्रव्यभावतः ॥८१॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy