________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वपुरिन्द्रियभोगेन, सुखं तु दुःखमेव च स्वप्नोषमं प्रविज्ञाय, योगीतत्र न मुह्यति ॥ लाभेलाभे सुखेदुःखे, माने माने शुभाशुभम्, कल्पितं मोहबुद्ध्यायत्, तत्रज्ञानी न मुह्यति ||३५|| निन्दायांनैवशोकोऽस्ति, स्तुतौगव न जायते, मोहो न नामरूपेषु, ज्ञानीमुक्तस्तदाभवेत् ॥३६॥ शुद्धोपयोगिनः शुद्धिः कृतेषु सर्वकर्मसु स्पृशन्खादंश्चपश्यन्सः कुत्राऽपि नैव मुह्यति ॥३७॥ आत्मरसंसमासाद्य, पश्चाद्भोगे न मुह्यति, ज्ञानी भोगेषु निर्भीगी, निर्मोहवृत्तियोगतः ॥३८॥ यथान्धौसरितोमान्ति, सर्वयोगास्तथाऽऽत्मनि, शुद्धोपयोगसंप्राप्तौ नान्ययोगप्रयोजनम्
Acharya Shri Kailassagarsuri Gyanmandir
तपोध्यानं समाधिश्च, मान्तिशुद्धात्मसंस्मृतौ ॥ वैषयिकरसाः सर्वे, निवर्तन्ते स्वभावतः
"
॥३४॥
For Private And Personal Use Only
॥३९॥
यत्रतत्रसमाधिर्हि, शुद्धोपयोगयोगिनाम् ॥ शुद्धोपयोग एवास्ति, राजयोगः सतांसदा ॥४१॥ शुद्धोपयोगतः सिद्धिः स्वात्मना स्वोऽनुभूयते ॥ शीघ्रमनोजयः स्वेन, क्रियते नैवसंशयः
॥४२॥
118011
आद्यः शुद्धोपयोगस्तु, सविकल्पः प्रजायते निर्विकल्पस्ततं. सूयाद्, घातिकर्मविनाशकृत् ॥ ४३ ॥ सम्यग्दृष्टिमनुष्याणां, मुक्तेरिच्छा प्रजायते मुक्त्यर्थिनां क्रियाः सर्वा भवन्ति मोक्षहेतवे ॥४४॥ शुद्धोपयोगसंप्राप्ति, मुक्तयर्थिनां भवेत्खलु ॥ परीणामः शुभस्तेषां शुद्धोपयोगसम्मुखः
॥४५॥