SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪૪ Acharya Shri Kailassagarsuri Gyanmandir पालनंच प्रतिज्ञायाः पूर्णशुद्धाऽऽत्मसंस्मृतिः चतुर्विधमहासंघ, सङ्गसेवाप्रवर्तनम् ॥५११ ॥ निरुपाधिदशाप्राप्ते, र्हेतूनामवलम्बनम् बाह्य सङ्गेषुनिःसङ्ग- वर्तन मान्तरं कुरु ॥५१२ ॥ आत्मपक्वदशाप्राप्त्यै- मोहकृत्सङ्गवर्जनम् ; यथायोग्यं प्रकर्तव्यं, यत्रतत्रयदातदा ॥५१३॥ शुद्धाऽऽत्मभावनावेगा - दाविर्भावो निजाऽऽत्मनि; आत्माऽऽनन्दसमुद्रस्य जायतेऽनुभवोहृदि ॥५१४|| प्रतिक्षणं हृदिव्यक्ता, कर्तव्या ब्रह्मभावना; यत्रतत्रसदाभाव्यः शुद्धाऽऽत्मा ध्यानयोगतः ॥ ५१५ ॥ सद्गुरुभक्तिसेवाद्यै, रात्मपातो न जायते; निपातोऽपि भक्तानां, गुर्वादिभक्तिकारिणाम् ॥ ५९६ ॥ दोषान् मुक्त्वा निजाऽऽत्मानं, प्रति क्रमणयोगतः आत्मशुद्धिर्भवेनृणं, तत्रमग्नोभवस्वयम् ||५१७॥ सद्गुणानां प्रकाशाय दोषाणांनाशहेतवे; यद्द्योग्यंतत्प्रकर्तव्यं, योग्योपायैर्यथातथम् ॥ ५९८ ॥ आत्मनिभवमग्नस्त्वं, पूर्णप्रीत्याभृशं स्वयम् : आत्मानुभवसंप्राप्त्या, निर्विकल्पो भविष्यसि ॥ ५१९ ॥ शुद्धात्मानं विन्न्यान्, सङ्कल्पांस्त्वं भृशंत्यज सर्वथाऽऽत्मोपरिप्रेम-, धारयोत्साहवीर्यतः ॥ ५२० ॥ यादृग्भावोभवेद्यस्य, फलतस्याऽस्तितादृशम् ; आत्मशुद्धोपयोगेन, फलंमुक्तिर्निजाऽऽत्मनः ॥ ५२१ ॥ आत्मभावेनमोक्षोऽस्ति भव्यानां भावनावताम् ; भरताद्या गतामुक्ति, माऽऽत्मनो भावनाबलात् ॥५२२ ॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy