SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૩૬ सर्वपुद् गलत भिन्नो, रागः शुद्धात्मनः शुभः आत्मरागेण शुद्धात्म-, आत्मपुद्गलसंयोगा-दनादिकालोऽशुभः वैभाविकपरीणामो, वर्तते सर्वदेहिनाम् ॥ ४१६।। वैभाविकपरीणाम, - नाशआत्मोपयोगतः आत्मोपयोगिनां शुद्धः परीणामः प्रजायते ॥४१७॥ आत्मानन्दस्य वाञ्छाचेत्, कामवृत्तिंनिवारयः यत्रकामोनतत्रास्ति, स्वाऽऽत्मारामोप्रवेदय - ॥४१८॥ यावत्कामविकाराणां, पूर्णक्षयो न जायते, तावत् स्त्रीस्पर्शरूपेवा, दूरस्थेयं सुयोगिभिः ॥४१९ ॥ पौद्गलानन्दवन्तःस्यु, गृहस्था मुख्यभावतः आत्मानन्दस्य लाभार्थ - सम्यग्दृष्टया प्रवर्तकाः ॥ ४२० ॥ अविरता गृहस्थाः स्युः सम्यग्दृष्टप्रधारकाः व्रताद्यैविरताजैनाः - शुद्धसम्यक्त्वशालिनः ॥४२१ ॥ ज्ञानी ब्रह्मरसी भवेत् ॥ ४१५॥ सर्वकर्मक्षयार्थं ते, गृहस्थधर्मपालकाः पौद्गलानन्दभोक्तारो, हृदिब्रह्मसुखार्थिनः ॥४२२॥ पौद्गलानन्दतोऽनन्तं सुखं नित्यं निजाऽऽत्मनि; तत्सुखाऽवासयेदृष्टि, गृहस्थानां प्रवर्तते ॥४२३॥ पौद्गलानन्दभोगार्थमुद्यताश्चगृहस्थिताः आत्मानन्दाऽसयेतेस्यु, देशविरतिधारिणः ॥४२४॥ शाताऽशाक्रप्रभोक्तार, आत्मशुद्धार्थमुद्यताः सन्तआत्मोपयोगेन, प्रवर्तन्तेवतस्थिताः || ४२५॥ आत्मशुद्धोपयोगेन, व्रतात्रतेषुसाम्यवान; जीवन्मुक्तो भवेज्ज्ञानी, मुच्यते धर्मसाधनैः ||४२६|| For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy