SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૭ आत्मशुद्धिर्भवेन्नैव, रागद्वेषक्षयं विना; ईश्वरः सपरब्रह्म, रागद्वेषक्षयङ्करः आत्मशुद्धोपयोगेन, रागद्वेषारिसंक्षयः जीवः स्वयं सशुद्धात्मा, वीतरागो जिनः शिवः ॥ ३०८ ॥ , Acharya Shri Kailassagarsuri Gyanmandir सर्व विश्वस्वरूपोऽस्ति, स्वाऽऽत्मा स्वपर पर्यवैः पूर्णानन्दमयं ब्रह्म, स्वाऽऽत्मानं प्रेमतः स्मर आत्मनो दर्शनेनैव, सर्वतीर्थादिदर्शनम् ; जायते सर्वतीर्थानां यात्राच धर्मकर्म वै आत्माsहं व्यापको भिन्नः, सर्वपुद्गलपर्यवैः मनोऽसंख्यविचारेभ्यः, पृथक् शुद्धाऽऽत्मब्रह्मराट् ॥३११॥ मनोमतोद्भवै धर्मे, येडव्यं न जनैः सह; मनोमतोद्भवद्धर्मा-, ऽधीना मोहमनीषिणः रागद्वेषमयैः सर्वै मनोवृत्त्युद्भवैर्मतैः व्याप्तं जगद्तो ज्ञानी, सापेक्षदृष्टिधारकः मनोमतैर्विभिन्नाःस्यु, रात्मशुद्धोपयोगिनः आत्मज्ञाननयैः सर्वे, मनोमतविचारिणः मनोमतोद्भवाः सर्वे धर्माः स्युरात्मवेदिनाम् ; सापेक्षदृष्टितः सत्य-, धर्माय साम्ययोगिनाम् ॥३१५॥ मनोमतविभिन्नानां, नृणामसंख्यधर्मिणाम् ; आत्मधर्मस्य लाभार्थ, देयं स्याद्वादशिक्षणम् ॥ ३०७ ॥ For Private And Personal Use Only ॥३०९ ॥ ॥३१०॥ ॥३१२॥ ॥३१३॥ ॥३१४॥ ।३१६॥ रागद्वेषक्षयेनैव, शुद्धज्ञानं प्रकाशते, शुद्धाऽऽत्मज्ञानतः सम्यग् - सत्यतत्त्वं प्रकाशते अध्यात्मपरिभाषायां, रागद्वेषमयं मनः कथ्यतेऽध्यात्मसामान्य-, ज्ञानिभि व्र्व्यवहारतः ॥ ३१८|| 113 2011
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy