SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૧૪ अस्त्याऽऽत्मबोधस्य विशालशक्तिः कर्माणि तिष्ठन्ति न चैतद्ग्रम् । दुःखे सुखे चापि विभाति साम्य, न भोगराशिः समुदेति तत्र ॥ ५४॥ कदानिजोऽत्माभिमुखंमनःस्यात्तदा न भोगुषु रसग्रहः स्यात् । यतो निजाऽऽत्मा परिणामशुद्धः प्रवेद्यते तत्र च पूर्णवुद्धः ॥ ५५ ॥ न मुच्यते ज्ञानिजनस्य भोगो, जन्मान्तरोपार्जितकर्मयोगात् । तथापि भोगेषु न रागरोषौ, स्यातामबन्धश्च पुनस्तदाऽऽत्मा ॥ ५६ ॥ साक्षीन्द्रियेष्वस्ति मनस्सु चाऽऽत्मा, प्रवर्तते स्वे विषये स साक्षी। कुर्यात्समग्र तु सलक्ष्यमाऽऽत्मा, प्रवर्ततेऽध्यक्षमथाऽऽत्ममोदात् ॥ १७ ॥ अनन्तशक्त्याकर एष आत्मा, वर्तेत निष्काममथोपयोगैः। किम्वा भवेन्मोहविषं तदने, ज्ञानी जनश्चेतसि हृष्ट एव ॥ ५८ ॥ कुर्याक्रियां किन्तु न कर्मबन्धोज्ञानिजनो भोग्यपि नैव भोगी। न बध्यते ज्ञानिजनो जडैस्तु, किंस्युर्दिनेशाभिमुखं तमांसि ॥ ५९॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy