SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૦૧ निरुपाधिदशावाँश्च, व्याध्याधिवर्जितो नरः दीर्घायुष्मान् भवत्येव, शुद्धब्रह्माऽधिकारवान् ॥३८१॥ आजन्मब्रह्मचर्येण, दीर्घायुर्धारको भवेत् मद्यमांसपरित्यागाद्, दीर्घजीवी भवेन्नरः ॥३८२॥ मनोवाकाययोगानां, दीर्घजीवनहेतवः। ते दयार्थ प्रविज्ञाय, दया साध्या दयालुभिः ॥३८३॥ वित्तदेहादिभोगेन, दयाधर्मैकतत्परैः व्याख्यानादिप्रबन्धेन. यतितव्यं विवेकतः ॥३८४॥ पश्चात्तापादिभावेन, प्रायश्चित्तेन मानवाः हिंसादिपापतः शुद्धा, भवन्ति च दयोद्यताः ॥३८५॥ पक्षपातादिमोहेन, देशनीत्यादिरीतयः मनुष्यैः कल्पितास्तत्र, हिंसादिदोषसंभवः ॥३८३॥ क्षुत्तृड्रोगादियुक्तानां, दुःखिनो दुःखनाशने अर्पिता वाङ्मनःकायै-देवास्ते देहधारिणः ॥३८७॥ बाह्याऽभ्यन्तरदुःखानां, नाशाय सर्वदेहिनाम् द्रव्यभावदयाधैर्य, प्रवृत्ता स्तेसुरोत्तमाः ॥३८८॥ कारुण्यभावनाचारै-र्जीवन्ति जीविनो हि ते हिंसाचारविचारयें, जीवन्ति ते मृताः खलु ॥३८९॥ दयाद्यर्थ मनो वाणी, काया वित्तं च यस्य ते जीवन्तु देवरूपास्ते, विश्ववत्सलसज्जनाः ॥३९०॥ यदायदा हि विश्वस्मिन् , भृशं हिंसा प्रजायते तदातदा प्रजायन्ते, दयावन्तो जिनादयः ॥३९१॥ हिंसादिपापनाशार्थ-महिंसादिप्रवृद्धये मोहारिशक्तिनाशाय, प्रभवंति जिनेश्वराः ॥३९२॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy