SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir આ સર્વનું કારણ દેહાધ્યાસ છે. અને દેહાધ્યાસનું કારણ જ્ઞાનાવરણીય કમને લીધે ઉત્પન્ન થતું અજ્ઞાન છે. માટે કર્મને ત્યાગ કરવા શાસ્ત્રમાં બતાવેલા માર્ગ પ્રમાણે બુદ્ધિશાળીએાએ અહોનિશ પ્રયત્ન કરે, એવો ગ્રન્થકતાના કહેવા આશય સમજાય છે. अवतरणम् । व्यवहारपरम्परारूढानामहं कृशोऽहं स्थूल इत्यादिबुद्धया देहे चेतनमध्यासीनानां जीवानामात्मनि नृत्युपायमाह । अनाद्यनन्तजीवस्येति । श्लोकः अनाद्यनन्तजीवस्य,शुद्धा स्वाभाविकी स्थितिः॥ कर्मणा परिणामित्वमात्मनो व्यवहारतः ॥१६॥ टीका-नादिर्यस्य नाऽन्तो यस्य सजीव स्तस्याउ नाद्यनन्तजीवस्य निश्चयनयापेक्षया स्वभावसिद्धा स्थितिः शुद्धाऽजीवसम्पर्करहिता । व्यवहारनयापेक्षया कर्मणाऽऽत्म नः परिणामित्वम् । द्रव्यार्थिकनयो निश्चयनयः पर्यायार्थिकनयो व्यवहारनय इति साम्प्रदायिकाः । अयंभावः । स्वच्छोऽ पि स्फटिकमणिर्जपाकुसुमसमभिव्याहारेण रक्तः प्रतिभाति तं रक्तिमानं मिथ्याजानतः पुंसो न विस्मयो भवति तद्वदात्मनः पौगलिककर्म सम्पाद रागद्वेषादिमत्ता प्रतिभाति । तां रा For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy