SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ તેઓ અરૂપી હાવાથી તેઓને કોઈ પણ પ્રકારના આકાર નથી. ફકત તેનું અસ્તિત્વ આપણાથી સિદ્ધ કરી શકાય. પણ તેનેા આકાર કદાપિ જણાય નહિ, કારણ કે તે તે દ્રવ્ય અમૃત મૂર્તિ-ાકાર વગરનુ છે. अवतरणम् - मूर्त्तमूर्त्तभेदेन द्रव्यं द्विविधं तत्रामूर्त्ताश्चत्वारो धर्मादयो वर्णिताः । यन् मूर्त्तद्रव्यं तल्लक्षणं चाह । मूर्त्तिमदिति । श्लोकः मूर्तिमत् पुलं द्रव्यमजीवाः पञ्च ते मताः ॥ गुणानामाश्रयो द्रव्यं पय्र्यायाणां विशेषतः ॥ १०॥ टीका - पूरणगलन स्वभावोऽहि पुद्गलो मूर्तिमान् अवयववान् ते धर्मादयश्चत्वार एकः पुद्गलः पञ्चाऽजीदा मताः । वाक्यार्थबुद्धी पदार्थ बुद्धेः कारणतेति न्यायात् पदार्थज्ञानन्तु द्रव्यलक्षणमन्तरेण न घटत इति द्रव्यलक्षणमाह गुणानामिति गुणानामाश्रयो द्रव्यं सर्वं वाक्यं सावधारणं भवति । तेन गुणानामाश्रय एव नतु निर्गुणस्तिष्ठति द्रव्यमेवगुणानामाश्रयो न तु गुणाः पर्यायाणां च विशेषत इति । गुणा सहभाविनः प ययास्तु प्रतिसमयं परिवर्तन्ते तेषां पर्यायाणामाश्रयो द्रव्यमिति અવતરણ—મૂર્ત એ રૂપે દ્રવ્યના બે ભેદ પાડયા, તેમાંથી ચાર અમૂત દ્રવ્યના આપણે વિચાર કર્યાં, હવે મૂર્ત દ્રવ્ય જે પુલ તેના આપણે વિચાર કરીએ. अर्थ-युगल द्रव्य भूर्तिमंत For Private And Personal Use Only साथ
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy