SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारानुमेयः । एते चत्वारोऽमूर्ताः पदार्थाः । केचित्पुरुषाचतुरः पदार्थान् प्रत्यक्षतोऽपश्यन्तो विवदन्ते तान् प्रति स्फुटमित्याह तथाहि यथामत्स्यानां जलंगतिसहायक तथा सर्वेषां गनिमहायकं धोपि द्रव्यान्तरम् यथा पथिकानां छायास्थितीनमित्तं तथा सर्वेषां स्थितिमहायकमधर्मोऽपि द्रव्यान्तरम् । अत एव लोकादरहिर्धर्मद्रव्याभावात् सिद्धानां नाग्रे गतिरन्यथाऽऽत्मनः ऊर्श्वगतिस्वाभाव्यात्तनऊवं कथं न गतवन्तः सिद्धाः परमेष्ठिनः । ननु संसारिणो मुक्ताश्चेति तवार्थसूत्रे संमारिपदं पूर्वमुपात्तम् अत्र तु मुक्तपदामानसूत्र विरुद्धं न सांढव्यमितिचत् सत्यम् अभावज्ञाने प्रनिगागज्ञानस्य कारण वात् पूर्व प्रतियोगिनाऽश्यम्भवितव्यप । एनं सं. सारपू कोऽहि माक्ष इत्यपेक्षया सूत्र संमारिपदं प्राक् पठितम् । अत्र सर्वपुरुषार्थषु मोक्षस्यैव प्राधान्याद् मुक्तपदम्बापठितमिति न दापः अपक्षासारं हि जिनवचनम् ॥ ९॥ અવતરણ–ઉપરના કલેકના વિવેચન છેલ્લા ભાગમાં જણાવ્યા મુજબ અપેક્ષા પ્રમાણે જીવના વિવિધ ભેદ પાડી શકાય સંસારી અને મુક્ત એ તફાવત લગ્ન માં રાખી જો આપણે Rાગ પાડીએ તે જીવ માત્રને બે ભાગમાં વહેચવા પડે; તેજ બાબત સંબંધી ગ્રંથકતા જ છે કે અથ–મુક્ત અને અમુકત એ ભેદથી છ બે પ્રકારના જાવા ધર્મ, અધર્મ, આકાશ અને " એ ચાર દ્રવ્ય ખરેખર અમૂન છે. For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy