SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्पत्तिकालावच्छेदेन निर्गुणे द्रव्ये समवायसंबंधेन जायन्ते । इ. त्यायनेकधा वदनां मते कटाक्षयन् सर्वविदां जिनेन्द्राणां चानेकान्तमतं दृढीकुर्वश्च जड इति लक्ष्यं लक्षणं च भवति जैनसिद्धान्ते लक्ष्यलक्षणयोः कथंचित्तादात्म्यादित्यभिधित्सया च जडामलक्षणोऽर्जाव इति लिलेख । अत एव सर्वविद्भिः प्रकी. र्तितः । इत्यत्र सर्वविद्भिरिति पदसार्थक्यमिति नास्ति पौनरुक्त्यशङ्कागन्योपि॥ __ जीवस्य लक्षणमुक्त्वा भेदमाह एकेन्द्रियादिभेदेनेति । आदिपदात् । द्वीन्द्रियमारभ्य पञ्चेन्द्रियान्ता गृह्यन्ते तथा चेन्द्रियप्रयुक्तजीवभेदात् पञ्चविधास्तथाहि स्पर्शेन्द्रियवन्त एकेन्द्रिया नैगोदाक्षायाश्च स्पर्शनरसनेन्द्रियवन्तो द्वान्द्रियाः विष्टादौ पर्युषितान्नजलादौ च दृश्यन्ते, स्पर्शनरसनघ्राणेन्द्रियवन्तस्त्रीन्द्रियाः पिपीलिकादयः स्पर्शनरसनघ्राणचक्षुरिन्द्रियवन्तश्चतुरिन्द्रिया मक्षिकादृश्चिकभ्रमरादयः स्पर्शनरसनघ्राणचक्षुःश्रोत्रन्द्रियवन्तः पञ्चेन्द्रिगाः ममनस्काश्च पशुपक्षिमनुष्यायाः॥ ८॥ અવતરણ–હવે ગ્રન્થકાર અજીવનું લક્ષણ અને જીવના ભેદ દર્શાવે છે. અથ–સવ એ આજીવને જડાતમ લક્ષણવાળે ગ થેલે છે, અને એ કેન્દ્રિય વગેરે ભેદોને લીધે જ પાંચ પ્રકારના પાળવામાં આવે છે. वाथ-७१नु सक्षY गया २८८० मा For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy