SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चितकीयंभयदानानि पश्च । तत्र पञ्चममभयदानं ज्ञेयम् । " तबाहारदानमोषधिदानमभयदानं विद्यादानामिति चत्वारि दानान्यामनान्न विद्वांसस्तत्र विद्यादानं द्विधा कलारूपविद्यादानं धर्मरूपविद्यादानं चेति पञ्चदानान्यप्पाहुः । " " उतानि चत्वारि दानानि प्रसिद्धानि महीतले, धर्मदानफलानां तु कलां नाहंति षोडशीम्" इति निष्कर्षात्सर्वस्मिन्नपि महीतले धर्मदानस मन्यत्किमप्यन्नादिदानं नास्ति रत्नत्रयधर्ममन्तरेग मोक्षप्राप्तवसामर्थ कस्यापि नास्तीति भावः । अतो हेतोधर्म प्रदानार्थ सतां सजनानां स्वाभाविका स्थितिः । ननु धर्मदानं प्रधानयता भवता महापु ण्यजनकम् सुपात्रदानादिकं सर्वमुदच्छेदीति महानर्थस्सम्पादित इतिचेच्छान्तं पापं शान्तं पापं को ब्रूते केन प्रालापिकस्यायं प्रमादः सुपात्रादिदानं नास्ति किमीति वयं तु ब्रमहे यथा हर्नामारुरुक्षताचरणाभ्यां सोपानपरम्परामारोहता हावाससिद्धिविधेयो तदभावे तु सोपानारोहणमनर्थकं स्यात् । तथा सज्जनेनापि सुपात्रादिदानं कुर्वता धनप्राप्त्यादि स्वर्गान्तसुखे न सन्तोष्टव्यं किन्तु रत्नत्रयमाप्तिर्विधेया तदभावे तु दानस्यानर्थक्यात्स्वर्गादिमाप्तेस्तु मनाक् प्रियवादिति सिद्धान्तितंच ।-“ धर्ममाचरता पुंसा क्वापीच्छा नो विधीयते स्वर्गादीनां तु का वार्ता मुक्तीच्छा मुक्तिरोधिनी" त्यभिमायादनादिदानं ददता रत्नत्रये लक्ष्य दृष्टिः करणीया न तु स्वर्गादिफलेऽवश्यं भगुरे । धर्मप्रदानवत For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy