SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धित ) देवाः स्वाचरितशुभविपाकं स्वर्गीणविषयं भुञ्जाना निर्जराहेतुकाः क्रियाः कर्तुं नेशने रत्नप्रभादिमहातमान्त निग्यवासिनश्च स्त्राचरिताऽशुभकर्मविपाकं दुःखसहस्रं प्रतिक्षणं सहमानाः क्षणमपि स्वास्थ्य नो लभन्ते कुतस्त्याधर्मवात्ती कुतस्तरां चिन्तना कुतस्तमां निर्जराहेतुः क्रियानिगोदिनो जीवा एकेन्द्रिगन्वादजीवप्राया एवं चूर्णकीटादि द्वीद्रयानारभ्याs संक्षिपश्चेन्द्रियान्तानां क्लेशसहस्रनानां का धर्मोपदेशश्रवणादिचर्चा केनित्संज्ञिपञ्चेन्द्रिया धर्मोपदेशजिनबिम्बदर्शनादिनासम्यक्त्वरत्नं लभमाना अपि न मोक्षदं यथाख्यातचारित्रं भान्ते इति सर्वोपायैरुपेयं मोक्ष प्रसवितुमीष्टे मनुष्यजन्मेति दुर्लभत्वमस्य कामधेनुवदिति । व्यतिरेकालङ्कारः कामधेनुलौकिकं सुखं यच्छति ॥ मनुष्यजन्म तु लोकोत्तरमचिन्त्यमहिमानं मोक्षमिति । ननु मनुष्यजन्मनो दुर्लभत्वश्रेयस्त्वसाधनेऽपि कथं मोक्षं फलं लभेमहीति चेद् गुरव एव शरणं नान्यः कश्चिदुपाय इत्याह । तत्वोपदेष्टार एव सम्यक् कायवचोमनोभिः सेव्याः कृपाकटाक्षामृतवर्णमीक्षमाणः चेतसा त्यक्तसर्वपग्ग्रिहो मोक्षार्थ दृढ परिकरोऽस्पृष्ट शङ्कायतीचारोऽस्मिन्नेव जन्मान सेत्स्याते कार्यमिति हप्रितचित्तो गुरुसेवादर्शनचरणस्पर्शारिक रत्ननिधि मन मानवारित्रमहावते आसीन उदासीनश्च सांसारिकक्रियार: सर्वकार्गनिरां प्रतीक्षेति व धनार्थ विशेषत इत्य इ ६॥ For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy