SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३८ श्लोकः Acharya Shri Kailassagarsuri Gyanmandir आत्मनो गुणनाशेन, स्वयमात्माऽऽत्महिंसकः ॥ भावदयामयः सोऽस्ति, स्वात्मधर्मप्ररक्षणात् ॥ ८६ ॥ 46 टीका - आत्मनो गुणनाशेनाऽऽत्मास्त्रयमात्म-हिंसकः 'परो यद्यात्मानं हिनस्ति तदा पारवश्येन सोढव्यम् यदा तु स्वयमेव मिथ्यात्वाविरतिकषाययोगैः हिनस्ति तदा कस्यापराध इति महान्यायः “ क यामः कं प्रतिब्रूमो गरदायां स्वमातरी" तिन्यायात् कोऽसावात्मगुणः कस्माद्वा लभ्यत इत्याह स आमा भावदयामयः परमार्द्रहृदयकस्वभाव आत्मा धर्ममरक्षणाद्भवति न ह्यात्मधर्मे नष्टे वस्तुस्वरूपेऽवतिष्ठते । यथाऽग्निरौष्ण्यधर्म रक्षति तदा तस्मादग्नेः सिंहव्याघ्रादयः पलायन्ते । धर्मे औष्ण्यरुपे नष्टे तु पिपीलिकाभिरप्यभिभूयते नामापि तस्य भस्मेति जायत इति सर्वेषां पदार्थानां स्वस्वधर्मेणैव महत्ता तथा ऽऽत्मनोपि स्वकीयज्ञानदर्शनचारित्र मुखवीर्यादिधर्मरक्षणेनैव महत्ता भवति । आत्मनो धर्माणां रक्षणमेव भावदया द्रव्यदया तु बाह्यमाणरक्षणरूपा स्वस्यान्येषां च ज्ञातव्या । द्रव्यदयातो भावदयाया महिमाऽनन्तगुणः । भावदयामन्तरेण सकलकर्मक्ष लक्षणो मोक्षः कदापि कस्यापि न संभवति । यो मिथ्यात्वा दिभिरात्मानं हिनस्ति स स्वकीयात्मनो भावशत्रुः । द्रव्यशत्रुतो भावशत्रुरनन्तगुणदुःखदायकः । अत एव भावहिंसकत्वं त्य For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy