SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૮૮ प्राप्नोतीति विचार्यः सःचेतनो योगिभिर्धिया ६७ गन्धातीतः स आत्मापि गन्धं जानाति ज्ञानतः। रसातीतः स आत्मापि, रसं जानाति ज्ञानतः ६८ स्पर्शातीतःस आत्माऽपि, स्पर्श जानाति ज्ञानतः। वर्णातीतःस आत्माऽपि वर्णं जानाति ज्ञानतः ६९ पुण्यातीतस्स आत्मापि पुण्यं जानाति ज्ञानतः। पापातीतस्त आत्मापि पापं जानाति ज्ञानतः७० - टीका-निश्चयनयेनाऽत्माऽस्पीः कथं तेन नयेन स्पष्टुम् योग्यो भवति । पुनः सोऽग्राह्य इन्द्रियाविषयः कथमिन्द्रियविषयतां बजेदिति बुद्धया योगिभिरात्मा विचारयितुं योग्यः ।। स आत्मा गन्धातीतः किन्तु ज्ञानतो गंधं जानाति । स आत्मा रसातीतः किन्तु ज्ञानतो रसं जानाति । स आत्मा स्पर्शातीतः किन्तु ज्ञानतः स्पर्श जानाति । स आत्मा वर्णातीतः किन्तु ज्ञानतो वर्ण जानाति । स आत्मा संसारावस्थायां शुद्धनिश्चयनयेन विचार्यमाणः पुण्यातीतः किन्तु ज्ञानतः पुण्यं जानाति स आत्मा संसारावस्थायां शुद्धनिश्चयनयेन विचार्यमाणः 'पापातीतः किन्तु ज्ञानतः पापं जानाति ॥ ६७ ॥ ६८ ॥ ॥ ६९ ॥ ७० ॥ અવતરણુ–પાંચે ઈન્દ્રિય અથવા મનથી શું આ. For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy