SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७९ कफवर्धक महिषीदुग्धपरिणतं पित्तकारि पुनर्विष्टारूपेण परिणतं यदि नोदरान्निस्सार्यते तदा वायुवर्धकं निस्सारितं तु पुनःक्षेत्रेऽनोत्पत्तिनिवन्धनमित्येकस्मिन्नपि पुद्गलखण्डेऽनन्ताः शक्तयो विद्यन्ते किम्बहुना नैव जगति किमपि पुद्गलद्रव्यं दृष्टि पथमायाति यसवरूपं परिणन्तुं न शक्नोतीति । सबैरपि विचारशालिभिरनुभूतं-तथा प्रत्येकमात्मनदेशेऽनन्ताः शक्तयो व ति तथाहि-यथा पुरुपश्चक्षुः कनीनिकासम्बद्धरात्मप्रदेशैः क. ञ्चिहोनं दयादृष्ट्या पश्यन् पुण्यं बध्नाति कश्चित्तु करदृष्टया पश्यन् पापमयति शाताकृति मुनिमवलोकयन् कर्म निर्जरयति द्वेषबुद्धया महात्मानं पश्यन्ननन्तसंसारमहति स एव कालान्तरेण प्राप्तदिः सन् स्वदृष्ट्या कश्चिदरिद्रं चक्रवतिनं करोति, चक्र. वर्तिनं दरिद्रयतीति चक्षुः कनीनिकावच्छेदेन स्थितात्मप्रदेशा अनेकपरिणतिहेतवः तथैकोऽप्यनेकधा विद्वद्भिानुभूतः किंवहुना नैव विद्यते कश्चिदेवात्मप्रदेशो यत्रानन्ताः शक्तीरनुभवेन दर्शयितुं वयं न शक्तुम इति ज्ञास्यन्त्यध्यात्मरसवेत्तारो महात्मानः। ननु तत्र शुभाशुभाऽत्म परिणतिरेव कारणंनतुशुद्धात्मनदेशाः अन्यथा सिद्धा अपि पापं पुण्यं चार्जयेयुस्तत्रशुद्धात्मप्रदेश सत्या. दिति चेत्सत्यं न पापाधर्जने शुभाशुभात्मपरिणति कारणमिति को निषेधति, एक कार्य प्रत्यनेकेषां कारणत्वाकिंतु प्रत्येकात्मप्रदेशाकर्मसहिता अपि कारणामति मन्तव्यमन्यथाऽस्मानं वि. हाय शुभा शुभपरिणत्योरसत्वात् कथं कर्मबन्धे हेतुता स्यात् सि For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy