SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . १५० માટે વ્યવહારનયને આશ્રય આપણે ભલે તે આત્માને જુદાં જુદાં નામ આપીએ, પણ વસ્તુતઃ તે અનામી છે, એ વિચાર હદય આગળથી દૂર ખસેડ નહિ. આરે પરૂપ મનુષ્ય પાડેલાં નામ પિતાનાં નથી એમ જાણી હું અમુક નામવાળે મારૂં અમુક નામ ઈત્યાદિ ભ્રમથી દૂર રહેવું. अवतरणम्-आत्मरहितत्त्वेन निश्चयनयतो देहछेदेप्यात्मनि छेदादि क्रियावारणपूर्वकान्यद्रव्यज्ञातृत्वमाह ।। श्लोकः . अछेद्यः स्यात्कथं छेद्यः अछेद्यत्वमनंशतः ॥ ज्ञेयत्वेनाऽभिभासन्ते अन्यद्रव्याणि चात्मनि ५२॥ टोका-अछेद्यः-छेदनक्रियाऽविषयआत्मा कथं छेद्यः स्या त् नैवेति-छेद्यत्वं हि सावयवस्य भवत्यात्मनोऽनंशतोऽ वयवाभावादछेद्यत्वमन्यद्रव्याणिचात्मनिज्ञयत्वेनाभिभासन्तेएते न केचिन्मुक्तावस्थायामात्मनो गुणानां ज्ञानादीनामुच्छेदं मेवा निर्विशेषस्वरूपमाहुस्तदपि निराकृतं वेदितव्यं न हि वह्नरौष्ण्यस्येवात्मनो गुणानामभावे नामापि श्रूयेत । अस्माकन्तु भवावस्थायामिव मुक्तावस्थायामपि निखिलचराचर मवभासते लोकेऽल्पज्ञोऽधिकज्ञाने यतमानो दृष्टः सर्वपुरुषार्थ शिरोमणी मुक्तौ यदि मूलमपि ज्ञानं नश्येत्तदा (द्धिमिच्छतो मूलहानिरि ) ति न्यायान्मुक्तजीवकुडययोर्विशेषाभावाच न स्यान्मुक्तो प्रवृत्तिदृश्यते तु खले कपोतन्यायेनेत्यनन्त For Private And Personal Use Only
SR No.008529
Book TitleAtmapradip Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1909
Total Pages318
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy