SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir આ સર્વનું કારણ દેહાધ્યાસ છે. અને દેહાધ્યાસનું કારણ જ્ઞાનાવરણીય કમને લીધે ઉત્પન્ન થતું અજ્ઞાન છે. માટે કમને ત્યાગ કરવા શાસ્ત્રમાં બતાવેલા માર્ગ પ્રમાણે બુદ્ધિશાળીઓએ અહેનિશ પ્રયત્ન કર, એ ગ્રન્થકર્તના કહેવા આશય સમજાય છે. अवतरणम् । व्यवहारपरम्परारूहानामहं कृशोऽहं स्थूल इत्यादिबुद्धया देहे चेतनमध्यासीनानां जीवानामात्मनि वृत्युपायमाह । अनाघनन्तजीवस्येति । श्लोकः अनाद्यनन्तजीवस्य,शुद्धा स्वाभाविकी स्थितिः॥ कर्मणा परिणामित्वमात्मनो व्यवहारतः ॥१६॥ टीका-नादिर्यस्य नाऽन्तो यस्य सजीव स्तस्याऽ नाद्यनन्तजीवस्य निश्चयनयापेक्षया स्वभावसिद्धा स्थितिः शुद्धाऽजीवसम्पर्करहिता । व्यवहारनयापेक्षया कर्मणाऽऽत्म नः परिणामित्वम् । द्रव्यार्थिकनयो निश्चयनयः पर्यायार्थिकनयो व्यवहारनय इति साम्प्रदायिकाः । अयंभावः । स्वच्छोऽ पि स्फटिकमणिर्जपाकुमुमसमभिव्याहारेण रक्तः प्रतिभाति तं रक्तिमानं मिथ्याजानतः पुंमो न विस्मयो भवति तदात्मनः पौगलिककर्ष सम्पाद रागद्वेवादिमत्ता प्रतिभाति । तां रा For Private And Personal Use Only
SR No.008528
Book TitleAtmapradip
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year1909
Total Pages302
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy