SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રવજ્ઞાન પામવાને, વસ્તુનું યથાર્થ સ્વરૂપ જાણવાને આ સિવાય બીજો એક પણ માર્ગ નથી, આ રીતે દરેક વસ્તુ નું તાવ સંપૂર્ણપણે સમજાય છે. માટે ગુણ અને પર્યાયનું સ્વરૂપ વિચારી દરેક દ્રવ્યના ગુણ અને પર્યાય જેથી य तवी शत प्रयत्न ४२वी. अवतरणम् एतत्सर्वकथनस्य फलमाह आदेयमिति श्लोकः आदेयं जीवद्रव्यं स्वं ज्ञानचारित्रलक्षणम् ॥ कालादिपञ्चकाभिन्नः सोहं चिन्मयचेतनः ॥१४॥ ___टीका-पौद्गलिकीकर्मवर्गणा परकीया तदपेक्षया जीवद्रव्यं स्वं स्वकीयमादेयम् ( अयंभावः ) वातपित्तकफात्मके शरीरे चातस्य प्रधानत्वात् । उक्तं च चरके (पित्तं पङ्गुकफः पङ्गुः पङ्गवो मलधातवः वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघवत्) प्रधाने च कृतो यत्नः फलवान् भवति अतो भिषजा वा-- यवी चिकित्सा विधातव्या तथा जडचेतनात्मके चेतनस्य प्रधानत्वात् तदा तमन्तरेण नैव मुक्तिं लभते उक्तं च (तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय) ननु जीवद्रव्यमदृश्यत्वात्कथमादेयमित्यत आह ज्ञानति ज्ञानचारित्रे लक्षणं यस्य तत् ज्ञानस्याविनाभावित्वादर्शनमपि गृह्यते चारित्रं चं सामायिकादि यथाख्यातपर्यन्तं ग्राह्यम् । तथा च रत्नत्रयेण सुग्रहं जीवद्रव्यम् । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजन For Private And Personal Use Only
SR No.008528
Book TitleAtmapradip
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year1909
Total Pages302
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy