SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८७ चितकीय॑भयदानानि पञ्च । तत्र पञ्चममभयदानं ज्ञेयम् । " तत्राहारदानमोषधिदानमभयदानं विद्यादानमिति चत्वारि दानान्यामनान्त विद्वांसस्तत्र विद्यादानं द्विधा कलारूपविद्यादानं धर्मरूपविद्यादानं चेति पञ्चदानान्यप्याहुः । " " उतानि चत्वारि दानानि प्रसिद्धानि महीतले, धर्मदानफलानां तु कलां नाहँति षोडशीम्" इति निष्कर्षात्सर्वस्मिन्नपि महीतले धर्मदानसनमन्यक्किमप्यन्नादिदानं नास्ति रत्नत्रयधर्ममन्तरेण मोक्षप्रप्तवसामर्थ कस्यापि नास्तीति भावः । अतो हेतोधर्म प्रदानार्थ सतां सजनानां स्वाभाविका स्थितिः । ननु धर्मदानं प्रधानयता भवता महापु ण्यजनकम् सुपात्रदानादिकं सर्वमुदच्छेदीति महानर्थस्सम्पादित इतिचेच्छान्तं पापं शान्तं पापं को ब्रूते केन प्रालापि कस्यायं प्रमादः सुपात्रादिदानं नास्ति किमपीति वयं तु ब्रमहे यथा हर्म्यमारुरुक्षताचरणाभ्यां सोपानपाम्परामारोहता हावाससिद्धिधियो तदभावे तु सोपानारोहणमनर्थकं स्यात् । तथा सज्जनेनापि सुपात्रादिदानं कुर्वता धनप्राप्त्यादि स्वर्गान्तसुखे न सन्तोष्टव्यं किन्तु रत्नत्रयमाप्तिर्विधेया तदभावे तु दानस्यानर्थक्यात्स्वर्गादिप्राप्तेस्तु मनाक् मियत्वादिति सिद्धान्तितंच ।-“ धर्ममाचरता पुंसा क्वापीच्छा नो विधीयते स्वर्गादीनां तु का वार्ता मुक्तीच्छा मुक्तिरोधिनी " त्यभिमायादन्नादिदानं ददता रत्नत्रये लक्ष्य दृष्टिः करणीया न तु स्वदिफलेऽवश्यं भगुरे । धर्मप्रदानवत For Private And Personal Use Only
SR No.008528
Book TitleAtmapradip
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year1909
Total Pages302
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy