SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ श्लोकः अस्तिनास्तित्वमाश्रित्य सप्तभंगी तथात्मनि ॥ सप्तभंगी तथा ज्ञेया नित्यत्वादेश्च चेतने ॥ ९३ ॥ टोका--तथा येन प्रकारेणात्मनि द्रव्येऽस्तिस्वनास्तित्वे घटेते तेन प्रकारेणात्मनि सप्तभंगी स्वास्तिपरनास्तित्वमूलिका ज्ञेया । तथाऽस्तिनास्तित्वमूलकसप्तभंजीवद् नित्यत्वनिबन्धनापि सप्तभंगी चेतन आत्मनि ज्ञेया उभयरूपापि सम्मतितर्कनयचक्रानुसारेण स्यादस्त्यात्मा (१) स्यानास्त्यात्मा (२) स्यादव क्तव्य आत्मा (३) स्यादस्तिनास्त्यात्मा (४) स्यादस्त्यवक्तव्य आत्मा (५) स्यानास्त्यवक्तव्य आत्मा (६) स्थादस्तिनास्त्यवक्तव्य आत्मा (७) स्यानित्य आत्मा (१) स्यादनित्य आत्मा (२) स्यादवक्तव्य आत्मा (३) स्यानित्योऽनित्यश्चात्मा (४) स्यानित्योऽवक्तव्य आत्मा (५) स्यादनित्योऽवक्तव्य आत्मा (६) स्यानित्योऽनित्यश्वावक्तव्यश्वात्मा (७) चकारात् परत्वापरत्वादिशतधर्मनिबन्धना सप्तभंगी प्रसिद्धाऽऽगमे ज्ञेया ॥९॥ અવતરણ–જેનશાસ્ત્રમાં જે સપ્તભંગીનું સ્વરૂપ જણાવેલું છે, તેને મુખ્ય આધાર અસ્તિત્વ નાસ્તિત્વ પર ૨ હેલે છે, માટે અસ્તિત્વનાસ્તિત્વ ગયા બે કલેકમાં જ gવી હવે ગ્રન્થકાર સપ્તભંગીનું સ્વરૂપે વર્ણવે છે. અથ-અસ્તિત્વ અને નાસ્તિત્વને આશ્રયી આત્મામાં For Private And Personal Use Only
SR No.008528
Book TitleAtmapradip
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year1909
Total Pages302
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy