SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४८८ ) शुक्लध्यानद्वयं तत्र पर्वतगुहाजीर्णोद्यान शून्यागारादौ मनुष्यापातविकले अवकाशे मनोविक्षेप निमित्तशून्ये सत्त्वोपघात रहिते उचिते शिलातलादौ यथासमाघानं विहितपर्यकासन ऊर्ध्वस्थानस्थो वा मन्दमन्दमाणापानप्रचारो अतिप्राणनिरोधे चेतसो व्याकुलत्वेनैकाग्रतानुपपत्ते र्निरुद्ध लोचनादिकरणप्रचारो हृदिललाटे मस्तकेऽन्यत्र वा यथा परिचयं मनोवृत्ति प्रणिधाय मुमुक्षु र्ध्यायेत् प्रशस्तं ध्यानं तत्र बाह्याध्यात्मिकभावानां याथात्म्यं धर्मः तस्मादनपेतं धर्म्य तच्च द्विविधं बाह्य माध्यात्मिकं च सूत्रार्थपर्यालोचनं दृढव्रतता शीलगुणानुरागो निभृतकायवार्यव्यापारादिरूपं बाह्यमात्मनः स्वसंवेदन ग्राह्यमन्येषा मनुमेय माध्यात्मिक तच्चार्थसंग्रहादौ चातुर्विध्येन ध्यानं प्रदर्शितम् | ભાવા—આ ધ્યાન અને રૌદ્રધ્યાન એ છે પાપધ્યાન त्यान्य छे. आर्तध्यानना १ ष्टिवियोग २ अनिष्टस योग उ શગચિંતા. ૪ અગ્ર શૈાચ એ ચાર પાયા છે, તથા રૌદ્રધ્યાनना हिसानुमधि, भृषानुमधी, स्तेयानुमधी, अने परिश्र હાનુખશ્રી એ ચાર પાયા છે. એ એ તિય"ચ અને નરકગતિ અપનાર છે, માટે એ એદુર્ધ્યાનના વિચારેાની સાથે બહાદૂરીથી લડવુ અને ધમ ધ્યાનને અને શુકલધ્યાનના આદર કરવા. यार ध्याननु विशेष वासुन अस्मदीयकृत्त ध्यानविचार ना. મના ગ્રંથમાં કર્યું છે. ધ્યાન માટે એકાંત સ્થાન જોઇએ, તેમાં For Private And Personal Use Only
SR No.008525
Book TitleAtma Prakasha 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVirchandbhai Krushnaji Mansa
Publication Year
Total Pages570
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy