SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४०१ ) अथ एवंभूतनयस्त्ररूपं लिख्यते ॥ एवं जह सदथ्यो, संतोभूओ तदन्नहा भूओ || तेणेवंभूअ नओ, सदथ्यपरो विसेसेणं ॥ १ ॥ एवं यथा घटचेष्टायामित्यादिरूपेण शब्दार्थो व्यवस्थितः तहत्ति तथैव यो वर्तते घटादिकार्थः स एवं सन् भूतो विद्यमानः तदन्नाहाभूओति वस्तु तदन्यथा शब्दार्थो - लंघन वर्तते सतत घटाद्यर्थोऽपि न भवति किं भूतो विद्यमानः येनैव मन्यते तेन कारणेन शब्दनयसमभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थनयतत्परः अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते न तु गृहकोणादिव्यवस्थितं विशेषतः शब्दार्थतत्परोयमिति ॥ वंजणमध्येण ध्यंच, वंजणे णोभयं विसेसेइ । जह घडसद्दं चेठा । वयातहातंपि तेगेव ॥ १ ॥ व्यंज्यते अर्थोऽनेनेति व्यंजनं वाचकशब्दो घटादिः तं चेष्टावता एतद्वाच्येनार्थेन विशिनष्टि स एव घटः शब्दो यश्चेष्टावन्तमर्थे प्रतिपादयति नान्य इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः तथार्थमप्युक्तलक्षणमभिहितरूपेण व्यंजनेन विशेपयति चेष्टापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषि ૨૬ For Private And Personal Use Only
SR No.008525
Book TitleAtma Prakasha 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVirchandbhai Krushnaji Mansa
Publication Year
Total Pages570
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy