SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (33) स्स संग्रहणं सामान्यरूपवया सर्ववस्तूनामाक्रोडनं संग्रहः अथवा सामान्यरूपतया सर्व गृहातीति संग्रहः अथवा संगृहीतं पिंडितं तदेवार्थोऽभिधेयं यस्य तत् संगृहीत पिंडितार्थ एवंभूतं बचो यस्य संग्रहस्येति संगृहीत पिंडित तत् किमुच्यते इत्याह संगहीय मागहीयं सपिडिय मेगजाइ माणीयं संगहीय मणुगमो वा वइरे गोपिडियं भणियं ॥ १॥ सामान्याभिमुख्थेन ग्रहणं संगृहीत संग्रह उच्यते पिंडितं त्वेकजाति मानितमभिधीयते पिडितसंग्रहः अथ सर्वव्यक्तिष्वगतस्य सामान्यंच प्रतिपादनमनुगमसंग्रहोभिधीयते व्यतिरेकस्तु तदितरधर्मनिषेधात् ग्राह्यधर्मसंग्राहकं व्यतिरेकसंग्रहो भण्यते यथा जीवो जीव इति निषेधे जीवसंग्रह एव जातः अतः १ संग्रह २ पिडितार्थ ३ अनुगम ४ व्यतिरेक भेदाश्चतुर्विधः अथवा स्वसत्ताख्यं महासामान्यं संगृह्णाति इतरस्तु गोत्वादिकमवांतरसामान्य पिंडितार्थमभिधीयते महासत्तारूपं अवांतरसत्तारूपं एगं निचं निरवयवमकियं सव्वगं च सामन्नं एतत् महासामान्यं गत्रि गोत्वादिकमवांतरसामान्यमिति संग्रहः ।। ભાવાર્થ–સામાન્ય વસ્તુસત્તા જે નિત્યસ્વાદિક ધર્મ सव द्रव्यमा व्या५४ छे, ते ४ ४२, तेने संग्रहनय ४. छ. सअडना ये से छ. १ सामान्य संग्रह २ वि. For Private And Personal Use Only
SR No.008525
Book TitleAtma Prakasha 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVirchandbhai Krushnaji Mansa
Publication Year
Total Pages570
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy