SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (33) स्स संग्रहणं सामान्यरूपतया सर्व वस्तूनामाकोडनं संग्रहः अथवा सामान्यरूपतया सर्व गृहातीति संग्रहः अथवा संगृहीतं पिंडितं तदेवार्थोऽभिधेयं यस्य तत् संगृहीत पिंडितार्थ एवंभूतं वचो यस्य संग्रहस्यति संगृहीत पिंडितं तत् किमुच्यते इत्याह संगहीय मागहस्यं सपिडिय मेगजाइ माणीयं संगहीय मणुगमो वा कइरे गोपिडियं भणियं ॥ १॥ सामान्याभिमुख्येन अहणं संगृहीत संग्रह उच्यते पिंडितं त्वेकजाति मानितमाभिधीयते पिंडितसंग्रहः अथ सर्वव्यक्तिध्वनुगतस्य सामान्यस्य प्रतिपादनमनुगमसंग्रहोभिधीयते व्यतिरेकस्तु तदितरधर्मनिषेधात् बाह्यधर्मसंग्राहकं व्यतिरेकसंग्रहो भण्यते यथा जीवो जीव इति निषेधे जीवसंग्रह एव जाताः अतः १ संग्रह २ पिंडितार्थ ३ अनुगम ४ व्यतिरेकभेदाच्चतुर्विधः अथवा स्वसत्ताख्यं महासामान्यं संगृह्णाति इतरस्तु गोत्वादिकमवांतरसामान्यं पिंडितार्थमभिधीयते महासत्तारूपं अवांतरसत्तारूपं एगं निच्चं निरवयवमकियं सव्वगं च सामन्नं एतत् महासामान्य गवि गोत्वादिकमवांतरसामान्यमिति संग्रहः ।। ભાવાર્થ–સામાન્ય વસ્તુસત્તા જે નિત્યસ્વાદિક ધર્મ सर्व द्रव्यमा व्या५४ छ, ते ४ ४२, तेने संग्रहनय डेछ. सघना 2 से छ. १ सामान्य संग्रह २ वि For Private And Personal Use Only
SR No.008524
Book TitleAtma Prakasha 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVirchandbhai Krushnaji Mansa
Publication Year1907
Total Pages546
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy