SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१६ ) पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राद्यं कारणात् कार्यमनुमानमिहोदितम् ॥ रोलम्बगवलव्यालतमालामलिन त्विषः । वृष्टिं व्यभिचरन्तीह नैवं प्रायाः पयोमुचः ॥ कार्यात् कारणानुमानं यच्च तच्छेषवन् मतम् । तथाविधनदीपूरान्मेघो वृष्टौ यथोपरि ॥ यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ प्रसिद्ध वस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ शाब्दमाप्तोपदेशस्तु, मानमेवं चतुर्विधम् । प्रमेयं त्वात्मदेहाद्यं, बुद्धीन्द्रियसुखादिच ॥ किमेतदिति संदिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ दृष्टान्तस्तु भवेदेष, विवादविषयो नयः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ प्रतिज्ञाहेतु दृष्टान्तो- पनया निगमास्तथा । अवयवाः पञ्च तर्कः संशयोपरमो भवेत् ॥ यथा काकादिसम्पातात्, स्थाणुना भाव्यमत्र हि । उर्ध्व सन्देह तर्काभ्यां प्रत्ययो निर्णयो मतः ॥ आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । या कथाभ्यासहेतुः स्याद-सौ वाद उदाहृतः ॥ विजिगीषोः कथा या तु, छलजात्यादि दूषणा । स जल्पः सा वितण्डा तु, या प्रतिपक्षवर्जिता ॥ हेत्वाभासा असिद्धाया, छलं कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिदुष्यते नयैः ॥ निग्रहस्थानमाख्यातं, परो येन निग्रह्यते । प्रतिज्ञाहानि सन्यास - विरोधादिविभेदतः ॥ લાક ભાવાર્થ:—અક્ષપાદ એટલે, ગોતાઁધના મતમાં સૃષ્ટિના ઉત્પાદ તથા સંહાર કરનાર ઈષ્ટદેવ શિવ (મહાદેવ) છે. શિવને વિષ્ણુ અર્થાત્ સર્વત્ર વ્યાપક માનવામાં આવે છે. તે નિત્ય છે, એક છે અને તે સર્વજ્ઞ છે અને નિત્ય બુદ્ધિના આશ્રયભૂત છે, તેમાં તત્ત્વ માનवामां आवे छे. प्रभाणु प्रभेय, संशय, प्रयोजन, दृष्टान्त, सिद्धान्त, For Private And Personal Use Only
SR No.008517
Book TitleAnandghanpad Sangraha Bhavarth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages812
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy