SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra श्री द्वितीयः प्रस्तावः। अजितसेन * शीलवतीचरितम् । ॥३३॥ वक्षःस्थिता रुधिरबिन्दवः कथं निवर्तनीयाः ? यदि विनिद्रां राझींकरोमि तोपि दूषितः स्याम् । यदुक्तम्-पापानां बोधने दुःखं, चौरयोगः सुदुःसहः । अधर्मसेवनाच्चभ्रं, निद्राभङ्गेकुलक्षयः॥१॥ एवं स निजचेतसि कश्चित्कालं विचार्य शयनासनात्कार्पासं निष्कास्य जलाई तद्विधाय तेन राश्या हृदये यत्र यत्र रुधिरविन्दवः पतितास्तान्सर्वान् हस्तलाघवेनप्रममार्ज। परं जलाईकार्यासम्भिकायाः स्पर्शन शीतातो राज्ञी मदीयं वक्षस्थलं कास्पृशतीतिव्याहरन्ती यावत्सावधाना पश्यति तावत्करस्थितं खरं तत्र विमुच्य व्याकुलितमानसं बहिनिःसरन्तं धनपालं विलोक्य स्वचेतसि व्यचिन्तयत. | अहो ? अयं प्राहरिकः प्रासादस्य बहिभागे रक्षाकृते नियोजितस्तस्यात्राऽऽगमनेऽस्मिन्समये किं प्रयोजनम् ? नन्वयंकरगडीतनग्नखड्गः कपटभावेनाऽस्यां वेलायां नृपतिं निहन्तुं समागत इति प्रतिभाति । एवं वितर्कयन्ती सा स्वयमेकाकिन्येवोद्घोष्य स्वपतिमदबोधयत, बहिश्चान्ये ये आरक्षका निद्रितास्तानपि समुत्थापयतिस्म । ततो निजान्तिके तान्सर्वान्समाहृय राज्ञी धनपालस्य यथावष्टं सर्व वृत्तान्तं समाचल्यो । तच्छ्रवणेन समुत्पन्नक्रोधोभूधरस्तत्कालं निजसेवकैस्तं समानाय्य निगडितकरचरणं कारागृहे प्राक्षिपत् । द्वितीयस्मिन्वासरे प्रभाते सिंहासनमारुह्य नृपतिदुगेपालं समादिशत-रे? इममधर्म धनपालं शूलायामारोपय, इत्थं नृपादेशमङ्गीकृत्य कृतप्रणामो दुर्गपालो धनपालं वध्यस्थानं निनाय, पूर्व नपनिवेदितं रात्रिवृत्तान्तं सर्व तेन धनपालाय निवेदितम्, ततस्तेन धनपालः समाख्यातः, यादृशी तव मनोभिलाषा स्यात्सा मदने निवेद्यताम, राजनियमानुसारेण तामहं पूरयामि । धनपालोऽवदत्-राजपुरुष ? न मया राजविरुद्धं किमपि समाचरितम, | तथापि भूपतिना शूलारोपणस्याज्ञा विहिताऽस्ति, केनाऽपि ममन्यायाऽन्यायो न वीक्षिती, ईदृग्विधोऽनेनापराधो विहित ॥३३॥ For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy