SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मारेण महर्जमात्रं विचिन्त्य प्रोक्तं-रे तिके ? यस्तने दिने तब स्वामिन्यै मया नवप्रसरो यो मौक्तिकहारः प्रदत्तः स तस्याः सकाशादानीय मह्यं प्रदीयताम् । दास्पपि महाधूर्ता कूटकर्मविधायिनी बभूव, यतः सञ्जनस्य परिवारः सत्कर्मशाली भवेत् । परमेतादृशनीचकर्मसेविन्यास्तस्याः परिजनोऽपि तादृशस्तत्र का संशयः? सा दासी किश्चिद्गृहान्तरं गत्वा कूटं प्रत्युत्तरमदात्मारे विरुद्धवादिन् ? मम स्वामिनी कथयति त्वदीयो हारो मया न विलोकितः, कीदृग्विधस्तव हारः! यस्य स समर्पितस्ता प्रति गत्वा तं मार्गय, उचमपुरुषाणामीदृशं वृथाऽपवादमोचनमनुचितम् । त्वं तु महेभ्यसू नुरसि, मादृशस्य रङ्कजनस्य गले किंपतसि! इत्थं तदुक्तिश्रवणेन संभ्रान्तमना धनपालो मनसि पयाचापं प्रकुर्वाणो व्यचिन्तयत्-रे दैव! मदीयाः समृद्धयः क गताः! * साम्प्रतं विपद्गणः कृतः संप्राप्तः ? पुरा पितुः सनिधिस्थं मां जना उपादिशन् , तत्स्मरखमद्य मे स्फुरितम् , तद्यथा-याषच्छु भानां कर्मणामुदयो भवति तावच्छशाङ्ककान्तिशुभ्राणिमन्दिराणिरथातुरगादिपशवो विलासवत्यः प्रमदाः श्वेतातपत्रावि चामरव्यजनानि च प्रस्फुरन्ति । लक्ष्मीसुखमपि तावदेव, यदाच शुभकर्म चीयतां याति तदा तज्जन्यः सर्ववैभवः कामक्रीडाक्लेशेन त्रुटितस्य मौक्तिकहारस्प मुक्तागण इव युगपत्प्रतिदिशं विशीर्यते । वस्तुतः सकलसुखानिविनश्यन्ति । उक्तञ्चदैवमुल्लकच यत्कार्य, क्रियते फलवन तत् । सरोम्भश्चातकेनातं, गलरन्ध्रेण गच्छति ॥१॥ न केवलं मनुष्येषु, दैवं देवेष्वपि प्रा । सति मित्रे धनाध्यचे, चर्मप्रावरणोहरः ॥२॥ सच्छिद्रो मध्यटिला, कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चन्नुः, पात्रं कजलभस्मनः ॥ ३ ॥ भगवन्तौ जगोत्रे, सूर्याचन्द्रमसावपि ! पश्य गच्छत एवास्तं, नियतिः केन लक्ष्यते ॥४॥ किं करोति नरः प्राज्ञः, शूरो वाऽप्यथ पण्डितः। दैवं यस्य फलान्वेषि, करोति विफलाः क्रियाः ॥५॥ देवे विसु For Private And Personale Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy