SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री अजितसेन -शीलवतीचरितम् । ॥ २८ ॥ 24-193+2014+193+864 www.khatirth.org र्भवतो दुराचरणेन सोद्विग्ना सा दुरन्तं परिणामं विनिश्चित्य कूपपातं विधायाऽम्रियतेति प्रधानोक्ति कर्णगोचरीकृत्य धनपालस्तमपृच्छत्-प्रधानाग्रणीः १ सा वराकी कूपे पतिता तदानीं युष्माभिर्बहिर्निष्कासिता न वा ? प्रधानोऽवदत्-भवतः पितुर्वसानकालोऽभवत्तस्मिन्नेवक्षणे तया कूपपातो विहितस्तस्मादस्माभिस्तदीयमपकृत्यं न ज्ञातं कैश्चिदपि, यतो वयं सपरिचारा महेभ्यस्यान्तकालोचितायां क्रियायां व्यग्रा अभूम कियन्तो जनाश्च भवन्तं समाह्वातुं व्याकुलचेतसोऽभवन् । श्रतस्तदवसरं स्वचिकीर्षितानुकूलं ज्ञात्वा सा दैववशात्केनाऽप्यदृष्टसञ्चारा निन्द्यतमं कूपपतनमकरोत् । कुतश्चित्कार्यवशात्तस्याः शुद्धिर्विहिता, तदाऽस्माभिः प्रासादे सा नालोकिता । तदनुसर्वत्र जनैः सा परिशोधितातथाऽपि कुत्रचित्तच्छुद्धिर्नालभ्यत, ततः खिन्नास्ते वाप्यादिकं विलोकयन्तः कूपे पतितां प्राप्तपञ्चत्वां तां निरीच्यास्माकं सन्निधौ शीघ्रंसमागत्य तद्वृत्तान्तं न्यवेदयन् । इदानीमपित्वत्पत्नीदेहः कूपोपकण्ठे पतितोऽस्ति, तादृशं तद्वचनं निशम्य धनपालः समाचख्यौ - स्त्रीमरणवृत्तान्तं श्रुत्वाऽमन्दानन्दः सञ्जातः, जनकस्य मरणं विदित्वा यो मे विषादोऽभूत्सोऽस्याः स्त्रियाउदन्तं निशम्योपशान्तः । संसार काननेनिपतितानां सुखदुःखे समाने भवतः, अतस्तज्जन्यशुचं शिथिलीकृत्य त्वं गृहं याहि, द्वयोर्मृतवपुषी गृहीत्वा भवन्तः सर्वेऽत्रागच्छन्तु, अहमप्यत्रस्थितो भवद्भिः सार्द्धं स्मशानभूमिं समागत्य द्वयोर्देहयोर्यथाविधि संस्कारं विनिर्माय दाहक्रियां पूर्णयिष्यामि । ईदृग्विधेन तदीयवचनेन सञ्जातक्रोधः प्रधानोऽवदत्- भवानस्माकं स्वामिनः सूनुस्तस्मादियच्चिरं भवता यदुक्तं तत्सर्वं श्रुतमस्ति परन्त्विदानीं त्वदविनयेन त्याजितमर्यादोऽहं त्वां किञ्चित्कथयामि श्रेष्ठिवंशे भवादृशः कुपात्रो - कृत्यसेवी कोऽन्योऽङ्गारकसदृशः पुत्रोभवेत् ? त्वादृशं मूर्ख कुत्राऽपि न व्यलोकितवानहम् । मूर्खशिरोरत्न ! यौ मातापितरौ For Private And Personal Use Only +++++*** Acharya Shri Kasagarsun Gyanmand द्वितीयः प्रस्तावः । ॥ २८ ॥
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy