SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ १८ ॥ *++******+******+******+++++*** www.kobatirth.org श्री धितः, ततश्चतुर्विंशतितन्तुभिर्निर्मितां चतुर्हस्तप्रमाणां वरमाजां तयोः कण्ठदेशे प्रक्षिप्यो भयोर्ववाञ्चलप्रन्थि निवद्भ्य सधअजितसेन वयोषित्सु विवाहगीतानि गायन्तीषु पण्डितैर्यथाविधि चतुरस्रवेदिकायां पञ्चभूसंस्करान्निर्वृत्यविभावसुमानाय्य गृह्यसूत्रोक्त शीलवती - विधिनाऽऽहुतिप्रदानं विधाय वरं कन्याश्चोत्थाप्य वरस्यहस्ते कन्याहस्तं स्थापयित्वा लाजाहोमो विहितः । ततचतुः कृत्वोमङ्गलभ्रमणं कारयित्वा वामभागे कन्यां दक्षिणे च वरमुपवेशयामासुः । कन्यायाश्चरणस्पृशं कृत्वा वरेण सप्तपदीपूजनं विहिचरितम् । तम् । ततो विहितकंसार भोजनाचारे वरकन्ये भूरिप्रमोदं प्रापतुः । ततः सौभाग्यवतीभिचतसृभिर्युवतिभिः कन्यायाः करकमले कुङ्कुमाचतैः स्वस्तिकं विधाय शिवपार्वती ब्रह्मसावित्री कृष्ण रुक्मिणी वज्रीन्द्राणीनां नामान्युच्चार्य तेषामित्र युवयोः शश्वत्सौभाग्यं भूयादित्यवादि । विद्वद्भिश्व कुङ्कुमतिलकानि विधाय मन्त्राभिषेककृत्यं पूर्णयित्वा शुभाशीर्वादोदत्तः । ततोवरकन्योभयपक्षीयैर्जनैर्बहुधनप्रदानैर्विप्राः सन्तोषिताः, सधवाभिराशीर्वादपुरःसरा वर्द्धापनिका विहिता, ततो देवगुरूणां यथोचितभक्तिं विनिर्माय गोत्रदेवीं तौ दम्पती प्रथेमतुः । अथ जिनदत्तः श्रेष्ठी वरपक्षीयान्सर्वाञ्जनाननेकविधपक्वान्नादि भोजनैस्तर्पयामास । एवं कतिचिद्दिनानि तत्र स्थित्वाऽजितसेनो निजदेश गमनाय निजश्वशुरं विज्ञापयामास तदाऽसन्तुष्टमानसोजिनदत्तो निजचेतस्येवं विचारयामास, यन्मार्गितानि विभूषणानि कियद्दिनानि तिष्ठन्ति । तेषु ममच्चबुद्धिर्विफलैव, विदेशवासिभिः प्रीतियोगोऽपि दुःखजनक इति विज्ञाय श्वश्रूश्वशुरौ हस्तौ नियोज्य सादरं नयनयोरश्रुधारां वहन्तौ निजजामातरमितिकथयामासतुः, कुमारेन्द्र ? इयं शीलवती पुत्र्याजन्मतोऽद्ययावत्सदा सुखक्रीडानुभाविन्यस्मदुत्सङ्गवर्त्तिनी प्राणतोऽ विधुना भवते धनग्रन्थिरिव प्रदत्ताऽस्ति, अतो भवानपराः कन्या यदि परिणयेत्तथाऽपीयंप्राक्परिणीताऽऽत्मवत्प For Private And Personal Use Only Acharya Shri Kissagarsuri Gyanmandir 4- 1) •*••* ̈*•→→***-•*********** प्रथमः प्रस्तावः । ॥ १८ ॥
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy