SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana kendra Achh agan Gyaan प्रथमः प्रस्तावः। अजितसेन शीलवतीचरितम् । वर्द्धिसमाजुष्टायां सद्धर्मपालाकाढ्यजनसमाश्रितायां कृतमङ्गलानगर्या जग्मिवान् । तत्र स्थितेन मया भूरिव्यापारं विदधता विपुला. लक्ष्मीः समुपार्जिता, ततस्तस्मिन्नेवपुरे जिनदत्ताऽभिधो व्यवहारी निवसति, तेन साकं व्यापारं कुर्वतोममाऽनेकशोदानादानादिव्यवहारेण भूयसी प्रीतिर्जाता, तस्मादेकस्मिन्बासरे बह्वाग्रहेण तेनाऽहं निजगृहे भोजनार्थ निमन्त्रिता, पटुबुद्धिः स भोजनसमये मां स्वगृहमनयत् , मजनगृहे प्रवरासने मां सन्निवेश्य सुगन्धितोष्णवारिणा नपयामास । ततो भोजनशालायां मण्डितेषु वरासनेषु जिनदत्तप्रमुखा वयं सर्वे निषणाः, स्वादूनि पक्वान्नादिभोज्यान्यास्वाद्य पूगीफलताम्बूलैलाजातिफल देवकुसुमादिकमुखवासं गृहीत्वा प्रशान्तिभाजोवयमुपविष्टास्तत्र वा विनोदानकुर्महि, तदानीश्चैका कन्या ममदृष्टिपथं समायाता। यस्या रूपसौभाग्यं वर्णयितुं साक्षाद्वाचस्पतिरप्यप्रभुस्तथापि यत्किश्चिदहं वर्णयामि तत्सावधानतया शृणुत । रत्नाकरोऽपि यस्मिन्कार्ये निमग्नस्तदेवस्वाभीष्टकार्यवृत्तान्तं विज्ञायाऽनन्यबुद्धयाऽशृणोत् । ततोवणिकपुत्रोऽवादीत-महेम्य ? हीरकोपरिसंस्थितपद्मरागमणिबिम्बानुकारिण्यस्तच्चरणाङ्गुलीनखानां कान्तयो विभान्ति, घुसृणकुङ्कुमद्युतयस्तदङ्गुल्यश्चम्पक- | कलिकाइव विराजन्ते, तच्चरणतले कृत्रिमरागेण विजितपद्मविभे प्राभातिकसूर्यनिभे भाजेते, पक्वजम्बीरयुती कन्दुकसमवृत्त पीनौ पाणिभागौ माङ्गलिकमणिप्रभा तर्जयतः, तदीयपादुग्रन्थियुगलं पञ्चवाणस्य कनकरथनाभियुगलमिवोल्लसति, अवरुद्धरतिगतिविलासश्रीकंतच्चरणयुगं मनोभवस्य सजीकृततुणीरयुगलमिव विभाति, तज्जानुग्रन्थिद्वयं संतर्जितमुकुरप्रभापुञ्जमिव विलोक्यते, सुवर्णमयकरिकरायमाणं सक्थिद्वयं कदलीगर्भसमानाकारं दृश्यते, रमणीयकान्तिस्तस्या नितम्बाभोगः सम्भृतवारिणः सरसः समानतां विभर्ति, विडम्बितकूईमानपश्चाननश्रोणिस्तस्याः कटितटोनवपल्लवइव लम्बमानो विभाति, तन्नाभिनिवेशो ॥१३॥ For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy