SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ वसनान्तरितं मुखमादधाना नम्रदृष्टयाञ्चोमुखीश्रीरस्थात् । पुनः श्रेष्ठिना तथैव सामाणि, तदासाऽब्रवीत्-स्वामिन् ? मुहुः मामेतत्किमर्थं पृच्छसि ? ब्रीडाजनक वचनं माहि । नाहं किमपिवेचि । इत्युदीर्यभ्रूकुटितटवक्रीकृत्यनेत्रप्रान्तौ किश्चित्तिरवीनौविधायभूतलाचनतवदनेन्दुः साश्रेष्ठिनमभिलक्ष्यसकोपंदृष्टिक्षेपमकार्षीत् । तदाप श्रेष्ठीस्मितचन्द्रिकयास्वच्छस्फटिकायितवदनः पुनरुवाच-सुतनो ! यदिमदुक्तवचनेन भवत्याखपाप्रादुर्भवति तर्हि मौनभावं गृहीत्वाऽहं तिष्ठामि, परविकासतपत्रसन्तानो विकस्वरकुसुमवातेनोज्ज्वलश्चम्पकतरुरिव सुगन्धितोऽतिमनोहरगौरकान्तिपुञ्जस्तवहिकिनविधास्यति ? केवलं सुवासितेनयज्ज्ञायते तद्गोपयितुं कथं समर्थाभविष्यसि ! गर्मप्रभावात्प्रादुर्भूतेन सुधासेकेन हृदयभवने प्रशान्तचिन्तानलस धूमसन्ततिमुदमन्ताविव, गृहीतनीलकमलौचक्रवाकाविव, तमालपत्राच्छादितमुखौसुवर्णकलशाविवकृष्णागरुरेखाभिरङ्किताग्रभागाविववक्षोजी कथं गोपयिष्यसि ? प्रतिदिवसंपुष्टावयवतयासंकुचन्ती ते कटिमेखला इस्वतरा भविष्यति, स्फुटतरांत्रिवली वहमानोऽयं ते मध्यभागोरेखात्रयशून्योजनियति, तथैव प्रतिवासरं लक्ष्यमाणं शरीरका_मित्येत्सर्व गुप्तं कथं स्थास्यति ? तदानीं ते लानभविष्यति किम् ? एवं युवाणं रत्नाकरं प्रमोदमेदुरमानसः सुमतिचन्द्रः प्रोवाच-श्रेष्ठिपुङ्गव ? किमेवं त्वया भेष्ठीन्युपालभ्यसे । यया वार्चयाऽसौत्रपावतीजायते सा वार्ताऽनुच्चार्यैवेत्यभिधाय चणं नानाविधगोष्ठीवार्ता विधाय सुमतिचन्द्रः स्वमन्दिरमियाय । रत्नाकरस्तु तस्मिन्नेवशयनमन्दिरे तांनिशां स्वप्रियया साकं सुखेन व्यनैशीत् । ततः कियत्सुदिनेषु व्यतीतेषु गर्भदोहदाः समुत्पन्नाः, रत्नाकरेणतेषुपूरितेषु लन्धमनोरथा साश्रेष्ठिपत्नी गर्भदिनेषु पूरणेषु सततगलद्वारिणा घटीयन्त्रेण शकुच्छाययाच कालमानवेदिभिज्योतिषिकैनिापितेशुभलग्नसमये मेघमाला मेघज्योतिरिव सकलजनमानसपङ्कज For Private And Persone ly
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy