SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ कथासार अजितसेन शीलवती॥११३।। इति स्वकीयप्राग्भववृत्तान्तश्रवणेन जातजातिस्मृती तौ दम्पती पोचतुः-भगवन् ? भवता यत्कथितं तत्सत्यमस्ति । गुरुणा पुनः प्रोक्तम्-देशतः शीलवतं पालयख्यायुवाभ्यामीदृग्विधमुत्तमं फलं लब्धं तयधुना सर्वतस्तद्तपालने प्रयत्नं कुरुतम् । तच सर्वसंगविरतिरूपदीचाग्रहणेन सिद्ध्यति । ततस्तौ दम्पती जगदतुः-मुनीन्द्र ? कृपां विधायेदानीमावयोर्दीचा देहि । ततः कृपालुर्गुरुस्तौ दम्पती दीक्षयामास । अथाधिकसंवेगरंगरंजितात्मानौ तौ यावजीवं सर्वथा निष्कलंक शीलं प्रपाल्य प्रान्ते समाधिपूर्वकं मरणं प्रसाध्य ब्रह्मदेवलोके देवत्वेन समुत्पन्नौ, तत्र दिव्यसुखमनुभूय क्रमेण तत चुत्वोत्तम कुलमवाप्य संयम समाराध्योभौनिर्वाणपदंगमिष्यतः इति श्रीजगद्विभूषण शासनमहोदधि शीतरश्मि स्वपरसमयपारदर्शि तपागच्छगगनाङ्गणतिग्मरश्मि योगनिष्ठाध्यात्मज्ञानदिवाकर शास्त्रविशारद जैनाचार्य श्रीमदबुद्धिसागरसूरीश्वरशिष्यरत्न प्रसिद्धवक्ता श्रीमद् अजितसागरसूरिविरचितोऽजितसेनशीलवतीकथासारः समाप्तः वि. सं. १९८० कार्तिकपौर्णमास्यां राजनगरे. ॐ शान्तिः शान्तिः सुशान्तिः ॥ ॥११३॥ For And Persone Oy
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy