SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ जितसेनायप्रदत्ता, ततोऽजितसेनस्तेन साधं कृतमङ्गलायामागत्य शीलवती परिणीतवान् , ताश्चादाय सस्वकीयं नगरं समागतः, तत्र स निश्चिन्तीभूय विलासं कृतवान् ।, ततोऽन्यदा निशीथे घटं गृहीत्वा शीलवती गृहानिससार । किश्चित् कालानन्तरं सा पश्चात् समागता, तदा कुमारकथितं रत्नाकरः श्रेष्ठी तच्चेष्टितं विज्ञाय व्यचिन्तयत् , यदियं नूनं कुशीलाऽस्ति, यतोऽद्य मध्यरात्रे गृहानिर्गत्य कुत्रचित्सा गतवती । तेनेयं गृहे न रचणीया, यतः “घण-रस-वसो-उम्मग्ग-गामिणी भग्ग-गुण-दुमा कलुसा । महिला दो वि कुलाई, कूलाई नइव्व पाडेइ" ॥२॥ तस्मात्सा निजपितृगृहे प्रेषितव्या, तदाजितसेनोब्रवीत् , तात? यदुचितं तद्भवता विधीयताम् । ततः श्रेष्ठिना शीलवती कथिता-भद्रे? तवजनकेन सन्देशः प्रहितः, शीलवती सद्योमद्गृहे प्रेषितव्येति, तस्माच सजीभव, स्वयमेवाऽहं त्वां तत्र मोक्तुमागच्छामि, तदासाऽपि मनसि ज्ञातवती, रात्रावहं गृहानिर्गता तस्मान्मा कुलटा शकमानः श्वशुरो मामेवमाज्ञापयति। तदपि मया विलोकनीयमिदानीं किं जायते, इति विचिन्त्य शीलवतीरथमारुह्य श्रेष्ठिना सार्धमचालीत् । अग्रतो गच्छतोस्तयोरेकानदी समागता, श्रेष्ठी वधूमवोचत्, उपानही निष्कास्य त्वया सरिदुत्तरितव्या, इति श्वशुरवचनमवगणय्य सोपानकचरणा सा नदीमुत्ततार. तदा श्रेष्ठी व्यचिन्तयत् , एषाविनीतास्ति, ततोग्रेप्रचलतोस्तयोः प्राडारम्भेऽत्यन्तं फलितमेकं मुद्गक्षेत्र समागतम्, तद्विलोक्य श्रेष्ठी जगाद, अहो मुद्गक्षेत्र बहुफलितम, तस्मात्तदधिपते रिलाभो भविष्यति, शीलवत्यप्यवदत-यदि क्षेत्रपतिरेतद्भचणंनाकरिष्यत्तदातस्य महान्लाभोऽभविष्यत् , एवंश्रुत्वा श्रेष्ठिना चिन्तितम् , अक्षतं क्षेत्रं विलोकमा १ घनरसवशत उन्मार्गगामिनी भग्नगुणझुमा कलुषा । महिला हेअपि कुले, कूले नदीब पातयति ॥ १ ॥ For And Persone ly
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy