SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री अजितसेन शीलवती ॥१०६ ॥ ***+60+193++ www.kobatirth.org ॥ थाजितसेन - शीलवतीकथासारः ॥ प्रणम्य श्रीमहावीरं जगदानन्ददायकम् । शीलवत्याश्चरित्रस्य, सारं वक्ष्ये समासतः ॥ १ ॥ दयाधर्मं समिच्छद्भिः, शीलं पान्यं सदाबुधैः । यतो मैथुनतो जीव- वधः प्रोक्तो जिनेश्वरैः ॥ १ ॥ मैथुनं वनितासंगाआयते तद्धनं विना । नैव सम्पद्यते जातु तच्चाऽऽरम्भसमुद्भवम् ॥ २ ॥ आरम्भे नाऽस्ति जीवानां, दयाश्रेस्करी नृणाम्। मैथुनासक्तजीवानां, कार्याऽकार्यज्ञता नवै ॥ ३ ॥ निरङ्कुशतया चैते, न जानन्ति जगद्भयम् । यत्पापं मैथुनासक्ताः कुर्वन्ति तम भूतले ॥ ४ ॥ शीलं शीलयतां नृणां जलनिधिर्गर्त्तायते सर्वदा, वह्निर्वारिकणायते गिरिगणः संजायते भूमिवत् । क्रोधमात भुजङ्गमोऽपि कुसुमश्रेणीयते वचसि, तीव्रोद्वेगकरं विषं परिचितं पीयूषवजायते ॥ ५ ॥ " आणं ताण कुणंति, जोडिय करा दासव्व सव्वे सुरा, मायंगाहि जलग्गि सीह पमुहा वट्टंति ताणंवसे । हुआ ताण कुवि नो परिभवो सग्गापवग्गसिरी, ताणं पाणितलं उबेइविमलं सीलं न लुपंतिजे " ॥ ६ ॥ किश्च ये जनाबन्द्रवच्छीलं निर्मलं पालयन्ति ते । शीलवतीव संयान्ति, सुखं स्वर्गापवर्गयोः ॥ ७ ॥ १ आज्ञां तेषां कुर्वन्तियोजितकरा दासवत्सर्वेसुराः, मातङ्गाऽहि जलाग्निसिंहप्रमुखा वर्तन्ते तेषां वशे । भवेत्तेषां कुतोऽपिनो परिभवः स्वर्गापवर्गश्री - स्तेषां पाणितलमुपैति विमलं शीलं नलुम्पन्ति ये ॥ ६ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir | कथासारः ॥१०६॥
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy