SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kasagaran Gyaan W चतुः प्रस्ताव अजितसेन शीलवतीपरितम् । वैरिवारा॥ १ ॥ मचितारन्ता, यतथोक्तम ॥ ८॥ स्तेषां व्यतीयुः । तदानीं जीवमात्रशेषास्ते तस्थुः । अहो ! विषयतृष्णा दुरन्ता, यतश्वोक्तम्-विषस्य विषयाणांहि, दृश्यते महदन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥१॥ भक्षितेनविषेणैव, हरकण्ठस्थनीलता । चक्रे जडू तदर्भाङ्ग, विषयैस्तु मनोगतैः ॥ २ ॥ इतोरिमईनभूपतिर्वैरिवारान्विजित्य निजाज्ञानुवर्जिनस्ताविधाय तेभ्यः सारवस्तूनि स्वीकृत्याजितसेनसमेतः सपरिवारः स्वनगरमियाय । स्ववेश्मनि समायान्तमजितसेनं निरीक्ष्य शीलवती प्रगुणितप्रमोदा यथोचितं सत्कारंविधाय सुस्वादुरसवतीं स्वयंनिष्पाद्य तंभोजयामास, स्वयश्चबुभुजे । ततः कुशलवारों कुर्वन्तीशीलवती मन्त्रिणा दुश्चरित्रं यथावृत्तंसकलं निजस्वामिने कथयामास । ततोऽजितसेनेनापि निजवृत्तान्तं तदनिवेदितम् । मिथःस्नेहनिबद्धमानसानामुत्तमजनानामियं प्रकृतिर्यन्मिथःसंगमे स्वस्ववृत्तान्तं विनिवेद्यनिवृत्तिपरायणाभवन्ति । इतोऽरिमईनभूपेनाऽपि निजप्रहितप्रधानचतुष्टयस्यान्वेषणकारितं तथाऽपि तेषांप्राप्तिः कापिनजाता । अथान्यदातदेवचिन्तयतानृपेण राजसभागतोऽजितसेनः सोपहासमभाणि-भो ? भवतः सबनि भोजनार्थमपि मां किं न नयसि ? अजितसेनस्तदेव नृपतिवचनं चिन्तयनिजगृहं समेत्य शीलवत्यैतद्वत्तान्तं न्यवेदयत् । सा प्रोवाच-स्वामिन् ? भवान् तत्रगच्छतु, भोजनार्थे नरपतिं सुखेनाऽत्रसमानय, यतोऽस्मिन्कृपे विषयफलमनुभवतइमान्मन्त्रिणस्तंदर्शयामि । इत्थं शीलवतीवचनं निशम्य सद्यो जितसेनो नृपमन्दिरं समागत्य भोजनार्थ महताग्रहेण भूपति न्यमन्त्रयत् । भूपतिः स्वचेतसि मोदमानो व्यचिन्तयत्-अद्य खलु प्रधानचतुष्टयस्य शुद्धिर्मयालप्स्यते, अजितसेनेन भोजननिमन्त्रणं प्रदत्तमतस्तद्गृहे मया गन्तव्यम् । परंत्वन्यपरिवारः कियास्तत्रनेतव्यः ! यदि स्वन्पपरिवारं गृहीत्वा ब्रजामि तर्हि मम लघुतास्यात्, बृहत्परिजन ॥४८॥ For Private And Personale Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy