SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra www.kobabirth.org Achh agan Gyaan चतुथे। प्रस्ताव अजितसेन शीलवतीचरितम् ।। ॥९५ ॥ | तस्मिन्क्षणे कन्याया मातापितरौ सम्बन्धिनोऽन्ये जनाश्चतत्रसमागत्यद्वौ वरौ विलोक्य परमं विस्मयं प्रापुः । महान्तं विरोधश्च निष्पादयामासुः । इत्येतद्वृत्तान्तं भानुसिंहोऽनङ्गसेनाया अग्रे कथयित्वा पुनस्तामपृच्छत्-चारुलोचने ! त्वं सर्वकलासु दचा श्रूयसे, तस्मात्त्वं ब्रूहि, उभयोर्मध्ये को वरः कन्यामर्हति ? मातापितरौ कस्मै स्वकीयां कन्यां दत्त्वा निवृत्ति भजतः! कश्चवरः कन्यारत्नमप्राप्यप्रयाति ! तस्य निर्णयं त्वमेव सद्यः कुरु, तदनन्तरं तुभ्यं सपादलचं धनं दवा त्वया सह भोगविलासान्करिष्यामि । इति क्षत्रियकुमारेण गदितं वृत्तान्तं निशम्याऽनङ्गसेना तदुत्तरं दातुं न शशाक । तदा भानुसिंहेन सा जगदे-अनङ्गसेने ? तुभ्यं प्रतिज्ञातं धनं न दास्यामि, स्वस्थानश्च गमिष्यामीति तिरस्कारगिरं श्रुत्वा क्रुद्धा सा गणिका भानुसिंहसमेता ताभिश्चतसृभिः कन्याभिरविष्ठितायां न्यायसभायां गत्वा निजवृत्तान्तं कथयितुमाज्ञामयाचत । राजकन्यया सामाणि-सुखेन निजाशयं प्रकाशय, लब्धादेशाऽनङ्गसेना तावनिजगृहव्यवस्था समाचख्यौ । ततो भानुसिंहेन सार्द्ध यो विवादो जातस्तत्सकलं स्वरूपं तया प्रकाशितम् । ततः कन्याप्रदानविरोध निरूपयितुं भानुसिंहोक्तां समयां प्राप्तव्यवार्ता गदितुं सा प्रारमत-तां वार्ता कुर्वन्त्या अनङ्गसेनाया मुखाच्चतसुखां कन्याना गान्धर्वलग्नस्य वृत्तान्तं श्रुत्वा ताः कन्यास्तां वार्ता स्वकीयां मन्यमानाः संशयितमानसा जझिरे। परस्परं ता मुखानि विलोकयामासुः, तां वार्ता निवेद्य विरतायामनङ्गसेनायां राजसुता विवादनिर्णयमाह-यो हि वरजनको भूत्वा वरं गृहीत्वा विवाहमण्डपं समागतस्तस्मै सा कन्या | प्रदेया । तदितरवरस्यतत्कन्यायां कोऽप्यधिकारोनास्त्येव । ततस्ताश्चतस्रोऽपि गणिका प्रोचुः-अनङ्गसेने ! त्वयाप्रतिवादि| नोऽग्रे यत्प्रतिज्ञातंतनिर्णयो नविहितस्तस्मात्त्वपराजितैवाऽसि । नात्रमनागपिसन्देहः । अतः प्रतिवाद्यधुनाऽपृष्टव्यो विद्यते, । For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy