SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org निश्चित्यपुनः स्वकीयराज्यव्यवस्थां मुख्यामात्यायदत्त्वा यात्रामिषेण स मदनपुरमभीयाय । तत्रैकस्यां धर्मशालायामुत्तारकं परिकल्प्य राजवंशोचितवसनाभरणानि परिघाय नगरचेष्टांविलोकितुं स बहिर्ययौ । इदानीमनेन प्रजापालेन निजनामाऽपहूनुत्य भानुसिंहेत्यभिधानं प्रकटीचक्रे । नगरान्तरे परिभ्रमन् भानुसिंहो लब्धप्रतिष्ठस्य धनाढ्यस्य कस्यचिद्वयवहारिणोहट्टस्थान्तिके गत्वा किमपि विलोकमानइव तस्थौ । तदानीं हट्टस्थितोमहेभ्यस्तं निरीक्ष्य दीव्यकान्तिचिन्हैरयं राजकुमार इति विज्ञाय तं सत्कृत्यसमुचितस्थानेन्यवेशयत् । मिथस्तयोर्वार्त्तालापं कुर्वतोर्भानुसिंहोऽवकाशंलब्ध्वा नृपादिकन्यानां विवाहसम्बन्धिवृत्तान्तमपृच्छत् - तदामहेभ्योऽवादीत् चतस्रोनृपादिकन्याः स्वयंवरमहोत्सवमिच्छन्ति, किन्तु तासां मातापितरस्तं निषेधयन्ति । अतस्ताश्चतस्रः सम्प्रति न्यायसमनि न्यायावलोकनं कुर्वन्ति । तासां न्यायाऽन्यायविज्ञानकौशल्येन प्रजानांमनोरञ्जनेनच प्रसन्नहृदयो भूपतिस्ताभ्यएवेदं दुःसाध्यं न्यायकार्यंप्रादात् । इत्थं व्यवहारिणो मुखात्तासां गुणचातुर्य निशम्य तन्मीलनेवोत्सुकोऽपि भानुसिंहोविचिन्तयन्कमप्युपायंनालभत । केननिमित्तेन तत्रमया गन्तव्यम् १ केन प्रकारेण तासामग्रे ममप्रसिद्धिर्भवेदिति विचारयता तेनेति स्वमन सिनिश्चितम् केनाऽपि जनेनसह क्लेशोमयाविधातव्यः येन तासां समीपे ममगमनं सद्यो भविष्यति । इत्थं दृढीकृत्याग्रे व्रजतस्तस्यवर्त्मनिमनोहर एकः प्रासादो दृष्टिगम्यो वभूव । तत्प्रासादद्वारदेशे महानेको दुन्दुभिस्तेन विलोकितः । ततस्तेन तद्वृत्तान्तं तन्मार्गगामीकश्चिन्नरः पृष्टः । तेन पान्थेन तदा निवेदितम्-रे वैदेशिक ? अस्मिन्मनोरमे प्रासादे दीव्यकान्तिश्चातुर्यकला कोविदाऽनङ्गसेनाभिधा गणिका निवसति, तया चादुन्दुभिः संस्थापितः । यस्यतत्समागमेच्छा भवति सविलासी नर इमं दुन्दुर्भिस्पृशति, अस्यताडने सपादलक्षरूप्यकाणां For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir **< 69++*<***+******++++
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy