SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra +1+++130-13++**+++8+6 www.kobatirth.org क्षत्रियकुलचूडामणिर्वर्त्तते, जन्मतः प्रारभ्य कस्मिमपि समये दुःखलेशं श्रुतिगोचरं नाकरोत् तथाऽपि स साम्प्रतं विपत्तिग्रहग्रस्त मार्गजनितश्रमचुत्पिपासानिद्रादिकष्टमनुभवन्नपि प्राप्तां विपत्तिं विनाशयितुं निजवचनञ्च परिपालयितुं मदनसेननरेशस्य तन्नगराधिपतेः शुश्रूषां चिकीर्षुः सन् सर्वजनानपृच्छत् - शीतातपक्षुत्पिपासादिविविधदुःखैः शुष्कश्यामशरीरत्वादयं राजकुमार इतितं कोपिनाज्ञासीत् । ततो दीनावस्थोऽयं कश्चिद्वैदेशिक इति विज्ञाय मदनसेननरेशेन निजपुत्र्याः सेवाकृते स रक्षितः । तदानीं प्रजापाल भूपेन नभवतीति स्वाभिधानं प्रख्यापितम् । तेन सर्वे नागरिका नृपामात्यादयो नभवतीत्याख्ययात माजुहुवुः । श्रथ नवहायना सा राजकन्यका प्रतिवासरं पाठशालायामध्येतुं प्रयाति, तया सह तद्रक्षणार्थं नभवतीतिसंज्ञकः प्रजापालः सदा व्रजति । पुनरध्ययनान्ते नृपकन्यां समानीय नृपराज्ञ्योः स्वाधीनां चकार । तस्यां पाठशालायां बहवो वाला विद्याभ्यासमकुर्वन्त । तत्रामात्यन्यायाधीशदुर्गपालानां तिस्रः पुत्र्यः पठितुमव्रजन् ताभिः सार्द्धमस्या राजपुत्र्याः सुदृढाप्रीतिर्जज्ञे । भोजनपानविहारादिकमपिताश्चतस्रः सहैव कुर्वन्तिस्म, क्षणमात्रमपि ता वियोगं सोढुं नशेकुः । विद्याभ्यासे दक्षमतयस्ताः कियता कालेन सूक्ष्मबुद्धिप्रभावेण काव्यकोशव्याकरणन्यायरहस्यं विज्ञायान्यान्यपिशास्त्राणि पेठुः, नवीनग्रन्थरचनामपिताश्चतस्रः स्वयमेवविदधुः । शिल्पादिविविध कलाकलापेषु पारगामिन्यश्च बभूवुः । प्रभूतगुणसंपन्ना महारत्नसमानास्ताः संप्रेच्य सर्वेनागरिकास्तन्मातापितरश्चामन्दंहर्षभेजुः । प्रेमदृष्टया ताएव निरीक्ष्य सर्वेजनाः स्वनेत्रसाफल्यं मेनिरे । अथान्यदाचतस्रस्ताः सहचर्यः संमील्यसंस्थितास्तस्मिन्समये प्रधानपुत्री जगाद - प्रियसख्यः १ साम्प्रतमस्माकं यादृचं गाढस्नेहनिबन्धनमस्ति तादृशमेव सर्वदा तत्स्थास्यति ? For Private And Personal Use Only *+++******+***++703++**+++++ Acharya Shri Kasagarsun Gyanmandir
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy