SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan हंसगमना' बृहत्कनककलशवत्पीनस्तनी प्रक्षीणनिद्राहारहास्यकेलिर्निजदेहपरिमलपुञ्जेन परितोदिग्विभागान्सुरभीकुर्वन्ती सद्बुद्धिप्रभावा कोमलस्वभावा महोबतमनाः प्रभुपूजोत्सुकमानसाऽनवरतं देवगुरुभक्तिपरायणा पूर्णप्रेमाभिलाषामादधाना कुलमर्यादानुपालिनी लज्जावतीनामग्रचारिणी पवित्रवर्मानुसारिणी या मानिनी भवेत्सा पयिनीति निगद्यते । द्वितीया यथानितान्तपारिप्लवनयना दृढतरधीरचेतोवृत्तिः कमलदलवत्कोमललोचना केसरद्युतिशरीरकान्तिीलाञ्जनसमस्निग्धकुन्तलकलापा विडम्बितगजगतिविभ्रमा भ्रमरभ्रमप्रदभ्रकुटीनिवेशा केकानुकारिवाणीविलासा मधुरप्रियवचनविन्यासा काव्यशील्पसंगीतचित्रकलाभिः सकलजनानन्ददायिनी प्रेमरसोत्पादने दक्षमतिर्विविधमानसिकचातुर्यबलशालिनी नातिइस्वदीर्घशरीरावयवा नातिस्थूला स्वल्पक्रोधावेशा शुद्धवस्त्रालङ्कारप्रिया प्रक्षीणप्रमादा या भवेत्सा चित्रिणीकथ्यते । तृतीया यथा-दीर्घकरयुगला लघुमस्तकाकारा लम्बमानवक्षोजा प्रकाममायामचरणा मनागुष्णकरतलाऽऽयामतरदेहयष्टिः प्रचण्डामर्षपूरितस्वान्ता, कुटिलगत्या पृथिव्यां पादप्रक्षेपं कुर्वन्ती स्थूलनासिका बृहदोष्ठभृकुटिः खर्वकरशाखानिकरा विनम्रशिरोधराऽनारतं तीवकामाभिलाषा क्षीणतरलजावेशाऽत्याहारकारिणी क्रूरतमस्वभावा करिमदानुकारिशरीरपरिमला स्थूलतरकटिवदनविभागा कपटेयादिदुर्गुणवासितमानसाऽनवरतं पैशून्यवृत्त्योपजीवन्ती पिङ्गकेशी या नारीभवेत् सा हस्तिनीत्यभिधीयते । तुर्या यथा-विपुष्टाङ्गी भृशं क्षुधितस्वभावा तीक्ष्णरुक्षरोमराजिमर्कटवत्पिङ्गनयना गन्धकवद्विनिन्दनीयशरीरस्वेदा दुर्विवेकविशालशाला गृहकृत्याकृत्यानभिज्ञा चक्रप्रलापकारिणी तीवक्रोधान्धनयनातिरुक्षस्वरोदया सर्वदारतिभोगेष्वतृप्तात्मा मृषावादिनी सर्वथात्यक्तमर्यादा दुष्टस्वभावा निजपतिवचनं परित्यज्य स्वेच्छयाप्रवर्त्तमाना विद्युद्वचञ्चलमनोवृत्तिः सदा क्लेश For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy