SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Acharyash agan Gyaan तृतीयः प्रस्ताला मी I चन्द्रो निजभार्यायाश्चरित्रं ज्ञापयितुं चन्द्रसेनं सविनयं जगाद-प्रियबन्धो ! ययाप्रमदयासार्द्ध ता मैत्रीप्रसङ्गोऽस्ति तस्या भजितसेन। वृत्तान्तं यथामा प्रत्यहं कथयसि, तथैवेदानीं तद्वृत्तान्तं निवेदय । श्वशुर ? मत्याणतोऽप्यविकप्रियोऽयमेसुहृदस्ति । थीलवती- अस्मिंश्च कलानिधानेक्षत्रियकुमारे सा वामलोचनादृढं स्नेहं धारयति, तथैवाऽस्यपुरुपस्य तया प्रभूतं प्रियं विहितं परन्तिचरितम् । दानी दैवयोगेन तयोवियोगोऽजनि । अयं चत्रकुलोद्भवः प्राप्तमहाविद्यः समग्रकलासुकोविदः समस्ति । इत्थंतत्प्रशंसा विधाय योग्यस्थाने संस्थाप्य बालचन्द्रस्तुष्णीं तस्थौ । निजचातुर्यकलादिप्रशंसांनिशभ्य प्रफुल्ल गात्रश्चन्द्रसेनस्तवृत्तान्तं ॥ २॥ व्याख्यातुं प्रारभत । तदुच्यमानं स्वकीयंवृत्तान्तंश्रुत्वा तदृष्टिगोचरमागत्य मेनावती झटिति लजां शिथिलीकृत्य वन्द्रसेनाभिमुखं व्यलोकयत् । स्वचेतसि तयाविज्ञातं स एवार्य चन्द्रसेनो मम सहचरो मदीयभनुरग्रेरहसि कृतं कर्माऽधुनानिवेदयति । पुरापि खन्वनेनैव सर्व वृत्तान्तमस्याग्रे निवेदितमिति संभाव्यते । यतोऽनयोमैत्रीप्रसङ्गः प्राचीनो विद्यते । अधुना महाऽनर्थजनकः परिणामः समुपस्थितः । यद्यपि स्वयं सर्व जानाति, परन्त्वद्यमापतरंसमाहृयाऽयमन्यमुखेन मदीयमसच्चरित्रंख्यापयितुमिच्छति । इदानीं मयाकिंकर्तव्यम् ? इदं वृत्तान्तं यदि मत्पितावास्यति तर्हि मे का गतिः । इति विचिन्त्य सा चन्द्रसेनं निजसङ्केतंज्ञापयितुं मुखमुद्रा प्रकाशयन्तीस्वाङ्गुलीना परावर्त्तनेन नेत्रयोः सञ्चालनेन कपोलदेशेदक्षिणकरत लस्थापनेनेदं वृत्तान्तत्वयानख्यापनीयमिति सूचयामास । ततोऽअसाविज्ञातमेनावतीचेष्टितश्चन्द्रसेनो निजहृदि विज्ञातवान्-यदियं भार्या बालचन्द्रस्यैवविद्यते, पुरा या वार्ताऽस्याग्रे मित्रभावेनमया प्रकाशिता तदतीवासमीचीनं कृतम् । अधुनाऽहमस्यश्वशुरस्यपुरस्ताना वा मभिधातुमुद्यतोऽस्मि । अस्य परिणामो दुःखावहो भविष्यति, अतोऽहमुपायान्तरंचिन्तयामीतिविचार्य सावधानी For Private And Persone Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy